sngon 'gro

From Rangjung Yeshe Wiki - Dharma Dictionary
< Steinert App Dictionaries‎ | 50-NegiSkt
Revision as of 18:10, 28 July 2021 by Jeremi (talk | contribs) (CSV import Negi part 5)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search
sngon 'gro
= sngon du 'gro ba vi.
  1. pūrvakaḥ — tatpūrvako hyasau ta.sa.36ka/379; pūrvikā — samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ nyā.ṭī.36kha/8; pūrvī — bhāvanāmārge'pi vītarāgapūrvī darśanamārgānte'varabhāgīyaprahāṇaparijñāmekāṃ labhate abhi.sphu.150ka/870; pūrvaṃgamaḥ — jñānapūrvaṃgamaṃ karma ra.vi.3.13
  2. agragaḥ — senāgragāḥ a.ka.4.74; purogaḥ — purogāgresarapraṣṭāgrataḥsarapuraḥsarāḥ purogamaḥ purogāmī a.ko.2.8.72; agresaraḥ — karadaṇḍīti vikhyātaḥ saṃgrāmāgresaraḥ priyaḥ a.ka.28.59; agryaḥ — sa senāgryānacodayat a.ka.66.32; purojavaḥ — sarvajñānapurojavānuparivartyartheṣu karmatrayam ra.vi.3.15.

{{#arraymap:sngon 'gro

|; |@@@ | | }}