Difference between revisions of "User:Jeremi"

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
((by SublimeText.Mediawiker))
 
(35 intermediate revisions by the same user not shown)
Line 1: Line 1:
dgongs pa|• kri. manyate — dūtena kālamārocayati \n samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti a.śa.6ka/5; saṃlakṣayati [[bcom ldan 'das kyis dgongs pa]] bhagavān saṃlakṣayati vi.va.140ka/2.86; \n\n• saṃ. 1. = [[bsam pa]] abhiprāyaḥ [[dgongs pa'i don]] abhiprāyārthaḥ sū.a.152ka/36; kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā sū.a.175ka/69; sandhiḥ — sandhirabhiprāyaḥ yo.ra./145; gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam sū.a.250ka/168; abhisandhiḥ — tatrābhisandhiṃ darśayati sū.a.188ka/85; anusandhiḥ — āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ sū.a.164kha/56; tātparyam — [[dgongs pa'i 'grel pa]] tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; [[dgongs pa gcig pa'i sbyor ba]] ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; [[dgongs pa gcig pa]] ekībhāvaḥ a.ka.7.64; matam — [[thub pa'i dgongs pa'i rgyan]] munimatālaṃkāraḥ ka.ta.3903 2. = {sems/} [[yid]] cittam — [[dgongs pa bskyed pa'i mod la]] sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106 3. = {blo/} [[blo gros]] buddhiḥ — {gang tshe khyod kyi dgongs pa'i dkyel/} [[gting dang pha rol med brtags na]] yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35 4. āśayaḥ, cittacaitasikasamudāyaḥ — [[dgongs pa dag pa]] āśayaśuddhiḥ śa.bu.14; = [[sems dang sems las byung ba'i tshogs]] śa.ṭī.14 5. sandhyā — [[dgongs pa'i skad]] sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — [[dgongs pa'i skad kyi 'grel pa]] sandhibhāṣāṭīkā ka.ta.1206. 6. (pā.) abhiprāyaḥ — [[dgongs pa bzhi]] catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114 7. = [['dod pa]] manorathaḥ — [[dgongs pa rdzogs pa]] pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26 8. = [[dgos pa]] prayojanam — {sangs rgyas spyan la sogs pa yis/} [[de bas dgongs pa yod ma yin]] buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca \n ye vai jānanti yuktijñāste'bhibudhyanti mannayam \n\n prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152 9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62 10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; [[khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags]] ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; [[dgongs pa ni yul la 'dod pa'o]] śa.ṭī.80. \n\n• bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.
 
 
 
 
 
{{UserWorkbench}}
 
{{UserWorkbench}}

Latest revision as of 06:15, 21 June 2022

User Workbench

[edit]

Use this workbench to browse your different notes and feedback submissions throughout the site. You can also create and manage collections of terms and expressions.

Your collections

Name Description Collaborators # of entries
Gyud Zhi Translation Project This is a test description: Lorem ipsum dolor sit amet, consectetur adipiscing elit, sed do eiusmod tempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam, quis nostrud exercitation ullamco laboris nisi ut aliquip ex ea commodo consequat. Duis aute irure dolor in reprehenderit in voluptate velit esse cillum dolore eu fugiat nulla pariatur. Excepteur sint occaecat cupidatat non proident, sunt in culpa qui officia deserunt mollit anim id est laborum. {{#arraymap: User:MarcusPerman, User:GregF

|, |@@@ |@@@ |

}}
6 entries
Translation Project X Lorem ipsum dolor sit amet, consectetur adipiscing elit, sed do eiusmod tempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam, quis nostrud exercitation ullamco laboris nisi ut aliquip ex ea commodo consequat. Duis aute irure dolor in reprehenderit in voluptate velit esse cillum dolore eu fugiat nulla pariatur. Excepteur sint occaecat cupidatat non proident, sunt in culpa qui officia deserunt mollit anim id est laborum. {{#arraymap: User:MarcusPerman

|, |@@@ |@@@ |

}}
2 entries

{{#formlink: form=Collection |link text=Add a collection |query string=Collection[ColUser]=User:Jeremi |new window |returnto=User:Jeremi }}

Collections where you are a collaborator

Name Description Owner Collaborators # of entries
The Wisdom Chapter Terms Project This project will gather key philosophical and debate terms relevant for the study of the 9th chapter of Śāntideva's Bodhicaryāvatāra (སྤྱོད་པ་ལ་འཇུག་པ་), often referred to simply as "The Wisdom Chapter". This project will collect term information and other research that will be presented in greater detail on the Shantideva project website, set to launch in 2023.MarcusPerman {{#arraymap: User:Jeremi, User:GregF, User:JeremyManheim

|, |@@@ |@@@ |

}}
1 entries