kathāpuruṣa (4389)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
kathāpuruṣa
Entry 4389, Page 166, Col. 2
(kaTApuruza, kaTApuruza)
kathāpuruṣa¦, m., narrator, teller of the story (of the dharma or the like): Gv 528.(9-)10 (daśadik) sarvaloka- dhātuṣu kathāpuruṣo Mañjuśrīḥ; -tva, state of being a ka°: Gv 417.(23--)24 (sa tasya bhagavato dharmacakraṃ) pratīcchitavān saṃdhāritavān kathāpuruṣatvaṃ ca kār- ayām āsa.

{{#arraymap:

|; |@@@ | | }}