upasthāpayati, °peti, upasthapeti (3835)

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
upasthāpayati, °peti, upasthapeti
Entry 3835, Page 144, Col. 1
(upasTApayati, upasTApayati, °peti, upasTapeti)
upasthāpayati, °peti, upasthapeti¦ (cf. Skt. caus. of upa-sthā-; Pali upaṭṭhapeti, °ṭṭhāpeti, only partly corresponding in mg.), (1) (substantially as in Skt.) pro- vides, furnishes: Mv ii.95.11 ye kecij jalacarā prāṇāḥ, te na (i.e. te = tān, naḥ? or read tāni? Senart tena, which I cannot interpret) upasthapetha (provide them for us?), sarvabhūtehi yajñaṃ yajiṣyāmi; in SP 88.12 (vs) reading doubtful, Nep. mss. upasthāna anekavidhānayānān (or °yānaṃ), which is metr. and otherwise impossible; Kashgar rec. upasthape sya neka°, metr. bad; KN em. upasthā- yakā neka°; prob. read, nearly with WT and Ḱ, upasthape (or °pesy? cf. Kashgar rec. above) ekavidhāṃ sa yānān, he provided vehicles of a single kind; (2) produces a mental state, idea, or emotion, in oneself: Mv iii.265.18 mātṛsaṃjñā upasthāpayitavyā, the notion must be formed that (other women) are as a mother; LV 54.15 (vs) premagauravam upasthapitvanā (ger., so read with v.l. for text °pisva nā), having formed (in oneself) love and respect (for the Bodhi- sattva); with object smṛtim (cf. Pali parimukhaṃ satiṃ upaṭṭhapetvā or °ṭṭhāp°, MN iii.89.12, Vin. i.24.34--35, surrounding oneself with heedfulness or ‘watchfulness of mind’, PTSD), LV 289.17 abhimukhāṃ smṛtim upasthā- pya; same with pratimukhīṃ (v.l. abhimukhāṃ) Vaj 19.10; with abhimukhaḥ (read °khāṃ ?) Kv 85.8; smṛtim upasthāpayati Divy 542.22; (3) causes to wait upon (some- one), commands attendance (as caus. to Skt. upatiṣṭhati, waits upon): Mv ii.159.12 (bodhisattvena…) chandako …upasthāyako (text °pako) upasthāpito, upanāmehi me chandaka aśvaṃ kaṇṭhakam, the Bodhisattva summoned- into-attendance his servant Ch. (saying): Bring me…; (4) sometimes such forms seem used in the sense of the simplex upatiṣṭhati, waits upon (§ 38.58): LV 100.13 naitāḥ samarthā bodhisattvaṃ kālena kālam upasthā- payitum; Mv ii.220.18 (vs) mātāpitṛṣu vīro upasthapetvā tīvraṃ paricarati, in regard to his parents (the loc. is strange; acc. is to be expected), the hero served (them) sedulously, looking after their needs; (5) treats (medically), cures: Mv ii.218.4--6 vayan taṃ ṛṣikumāraṃ satyavākyena upasthā- peṣyāmaḥ, satyavākyena ca taṃ mṛgaviṣaṃ haniṣyāma. tasya rājño bhavati:…pratibalā ete tam upasthāpayi- tum; ibid. (15--)16 (taṃ karoma satyavacanaṃ yenāsya mṛgaviṣaṃ haniṣyāmaḥ jīvitaṃ) ca upasthapeṣyāmaḥ (v.l. °sthāpayiṣyāmaḥ); Mv iii.131.7 kena te upakaranena vaikalyaṃ upasthāpayiṣyāmi.

{{#arraymap:

|; |@@@ | | }}