'am

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'am
* avya. ( 'byed sdud ) ( gam ngam dam nam bam mam 'am/ /ram lam sam tam 'byed sdud de// ) vā — de la sus kyang skabs mi rnyed de/ lha'am lha mo'am klu'am klu mo'am gnod sbyin nam gnod sbyin mo'am na tasya kaścidavatāraṃ lapsyate devo vā devī vā nāgo vā nāgī vā yakṣo vā yakṣī vā la.a.158kha/106; khang pa brtsegs pa'am khri la 'dzeg go// abhirohāmi kūṭāgāraṃ vā paryaṅkaṃ vā abhi.bhā.122ka/431; rigs kyi bu'am rigs kyi bu mo gang shes rab kyi pha rol tu phyin pa 'di 'dzin pa dang ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati a.sā.46ka/26; tshe 'di 'am tshe gzhan la iha janmāntare vā bo.a.16kha/6.54; 'am gyi sgra ni snga ma la ltos pas rnam par brtag pa'i don to// vāśabdaḥ pūrvāpekṣayā vikalpārthaḥ vā.ṭī.53ka/5; 'dod chags par 'gyur ba'am zhe sdang bar 'gyur ba'am gti mug par 'gyur ba'i sems de dag gang yin katarattu cittaṃ rajyati vā duṣyati vā muhyati vā śi.sa.130kha/126; 'am zhes bya ba'i sgra mi mngon par bstan pa yin te vāśabdo luptanirdeśaḥ abhi.sphu.296kha/1151;

{{#arraymap:'am

|; |@@@ | | }}