'bab chu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bab chu
# = chu bo nadī — bum pa legs par so btang bas 'bab chu'amlas chu bcus te suparipakvena ghaṭena nadīto vā…udakaṃ parivahet a.sā.254kha/143; sarit — 'bab chu'i na chung gor mas bskyod pa yi/ /chab sgra snyan par lhung lhung sgra sgrogs pa// calopalapraskhalitodakānāṃ kalā virāvāśca saridvadhūnām jā.mā.51kha/60; atha nadī sarit taraṅgiṇī śaivalinī taṭinī hrādinī dhunī srotasvinī dvīpavatī sravantī nimnagā'pagā a.ko.148kha/1.12.30; saratīti sarit sṛ gatau a.vi.1.12.30; sindhuḥ — dbyar gyi dus na 'bab chus rgya mtsho gang ba bzhin/ /phyi ma'i tshe la nges par bde bas rgyas par 'gyur// paratra saukhyairabhisāryate dhruvaṃ ghanāgame sindhujalairivārṇavaḥ jā.mā.166ka/192; nimnagā — 'bab chu drag po rlabs chen 'khrugs pa yi/ /chu yis gal te de gnyis khyer gyur tam// taraṅgabhaṅgairavinītakopayā hṛtau nu kiṃ nimnagayā'tivegayā jā.mā.57kha/66; vāhinī — skom pas gdungs pa'i bsam pa can/ /'bab chur nye bar 'gro ba na// pipāsākulacittasya vāhinīmupasarpataḥ ta.sa.126ka/1087
  1. prasravaṇam — mtsho chen dang ni 'bab chu 'am/ /chu mig chu bo la gnas dang// mahāsare prasravaṇe vā'pi audbhave saritā mṛ (?dhṛ)te ma.mū.158ka/73; 'bab chu shel sgong ltar dwangs shing gtsang ba 'bab pa sphaṭikadalāmalasalilaprasravaṇe jā.mā.157kha/182; 'bab chu mang po dag ni kha du ma nas 'bab pravisṛtanaikaprasravaṇajale jā.mā.139kha/162.

{{#arraymap:'bab chu

|; |@@@ | | }}