'bab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bab pa
* kri. (varta.; saka.; dbab pa bhavi., babs pa bhūta., bobs vidhau) vahati — 'dab ma'i byang du chu'i dkyil 'khor 'bab bo// lhor me'i dkyil 'khor 'bab bo// dalasyottare'mbumaṇḍalaṃ vahati, vahnimaṇḍalaṃ savye vahati vi.pra.237ka/2.39; pravahati — de na tsha sgo can gyi 'bab chu dba' rlabs can zhes bya ba 'bab ste tatra kṣāranadī taraṅgiṇī nāma pravahati śi.sa.48ka/45; nirvahati — rdzing de'i seng ge'i kha brgya rtsa brgyad po de nas kyang chu 'bab bo// aṣṭaśatameva siṃhamukhānāṃ yena punareva tadvāri nirvahati rā.pa.246ka/144; syandate — lus kyi smad nas chu grang mo'i rgyun 'bab adhaḥkāyāt śītalā vāridhārāḥ syandante ma.vyu.214 (6kha); anuvahati—rkang pa gsum dang bcas pa'i dbugs gsum gyis dman pa'i dbugs rkang pa dang bcas pa'i lnga bcu rtsa drug 'bab bo// satripādaśvāsatrayonānuvahati śvāsān sapādaṣaṭpañcāśat vi.pra.237ka/2.39; patati — de dag mchi ma dang mnyam du/ /ma la ya yi rlung dag 'bab// patanti ca samayaṃ teṣāmaśrubhirmalayānilāḥ kā.ā.334ka/2.350; nipatati — mig ni gzugs rnams la rnam pa gsum du 'bab ste cakṣū rūpeṣu trividhaṃ nipatati śi.sa.139kha/134; de'i steng du nyin gcig bzhin du lan bdun bdun bye tshan 'bab ste des rus pa 'ba' zhig lus par byed do// tasyopari divase divase saptakṛtvaḥ taptavālukā nipatati yayā so'sthiśeṣaḥ kriyate a.śa.163ka/151; varṣati — sprin chags na char 'bab kyi satsvabhramegheṣu varṣaṃ varṣati śi.sa.156kha/150; upayāti ma.vyu.6754 (96kha);
  • saṃ.
  1. patanam — 'bab pa la ni gegs byed phyir/ /chu la sogs pa'i rten du 'gyur// syādāśrayo jalādīnāṃ patanapratiṣedhataḥ ta.sa.69kha/654; nipatanam — 'phar ba dang 'bab pa'i phyir utpatananipatanācca abhi.sphu.209ka/983; sravaṇam — rgyu ma ni sprin du 'gyur te/ ro 'bab pa'i phyir dang sgra sgrogs pa'i mtshan nyid kyi phyir ro// antrāṇi meghā bhavantīti rasasravaṇād garjanalakṣaṇācca vi.pra.234ka/2.34; abhiṣyandanam — gdul bar bya ba'i pad ma la/ /bsam gtan chu ni 'bab phyir de// vineyāmburuhadhyānavāryabhiṣyandanācca tat ra.vi.116kha/81; āgamaḥ — chu 'bab pa zhes bya ba'i klung chen po jalāgamā nāma mahānadī su.pra.49kha/99; āgamanam — chu 'bab pa zhes bya ba'i klung chen po de las der chu 'bab pa jalāgamā nāma mahānadī yatastasyāmudakasyāgamanam su.pra.49kha/99
  2. vāhaḥ — srog rtsol dag gis dbu mar 'bab pa dang// prāṇāyāmena madhyavāhena vi.pra.110kha/1, pṛ.6; pravāhaḥ — sna bug dag la g.yon dang g.yas kyi dkyil 'khor phung po lnga dang khams lnga 'bab pa'i ngo bo nyid kyis gnas pa nāsārandhrayoḥ pañcaskandhapañcadhātuvāmasavyamaṇḍalapravāhasvabhāvatayā'vasthitaḥ vi.pra.115ka/1, pṛ.13
  3. nipātaḥ — mig gzugs rnams la thogs so zhes bya ba 'di ni 'bab pa'i thogs par 'gyur ba bstan te cakṣū rūpe pratihanyata iti nipātaḥ pratihanyanā teṣāṃ nirdiṣṭā śi.sa.139kha/134
  4. saṃvādaḥ — sa bdag gis ni de yi glu/ /snying la 'bab pa de thos nas// śrutvā hṛdayasaṃvādagītaṃ tattasya bhūpatiḥ a.ka.149kha/14.124
  5. prāptiḥ — 'di la de dge slong gis bkur du rung ngo/ /de ni gsar bu la 'bab bo// kalpate'tra bhikṣostadvahanam navakeṣvasya prāptiḥ vi.sū.99kha/120;

{{#arraymap:'bab pa

|; |@@@ | | }}