'bad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bad pa
* kri. ( varta., bhavi., bhūta.; saka.; 'bod vidhau)
  1. vyāyacchati — sdig pa mi dge ba'i chos ma skyes pa rnams mi bskyed pa'i phyir 'dun pa skyed do// 'bad do// anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyaiva chandaṃ janayati, vyāyacchati śi.sa.191kha/190; vyāyacchate — 'di ni 'dun pa bskyed do/ /'bad do// etena chandaṃ janayati, vyāyacchate sū.vyā.226kha/136; vyāyamate — gong nas gong du de bzhin gshegs pa'i sa la rab tu 'jug par 'bad do/ uttarottaratathāgatabhūmipraveśanatayā vyāyamate la.a.108kha/54
  2. prayatiṣye — bdag kyang 'di'i thub chod 'di las bzlog pa'i phyir 'bad do// ahamapi caināṃ prayatiṣye sāhasādasmānnivārayitum jā.mā.5ka/3;
  • saṃ.
  1. yatnaḥ — kye ded dpon dag slar zlog pa'i phyir 'bad par gyis shig bhoḥ sārthavāhā nivartanaṃ prati yatnaḥ kriyatām jā.mā.83ka/95; prayatnaḥ — bde ba dang mi bde ba 'di dag thams cad sngon gyi las kyis byas kyi/ 'bad pa'i mthus byas pa ni ma yin no// sarvamidaṃ pūrvakarmakṛtaṃ sukhāsukham na prayatnasāmarthyamasti jā.mā.132kha/153; yang dang yang du zlog gyur kyang/ /sdang bas long de sdig pa yi/ /'bad las skad cig log ma gyur// vāryamāṇaḥ punaḥ punaḥ pāpaprayatnād dveṣāndhaḥ kṣaṇaṃ na virarāma saḥ a.ka.6kha/50.55; prayāsaḥ — thar pa thob par bya ba'i don gyi phyir 'bad pa 'bras bu dang bcas pa yin no// saphalo mokṣaprāptaye prayāsaḥ ta.pa.221ka/158; āyāsaḥ — gang la 'bad byas phra mo nyid/ /de ni bdag gis thob mdza' bo/ /re 'dod med pas byed med lha/ /bstod nas 'ongs khyod 'gro gyur cig// yāmatāśa kṛtāyāsā sā yātā kṛśatā mayā ramaṇārakatā te'stu stutetākaraṇāmara kā.ā.337kha/3.74; śramaḥ — nga yi 'bad pa don yod legs par byung// sukhodayaḥ saphalatayā śramaśca me jā.mā.71kha/83; pariśramaḥ — gal te de ltar yin na ni/ /'khrul phyir 'bad pa don med do// tathā ced bhrāntireveyamiti vyarthaḥ pariśramaḥ pra.a.54ka/62; vyāyāmaḥ — lus dang sems kyi 'bad pa dang ngal ba med par bya ba'i phyir kāyikacaitasikasya vyāyāmaklamasya nāśāya bo.bhū.31kha/38; vyavasāyaḥ — ji ltar yid ches pa'i rnam pa bsgom pa de bzhin du 'bad pa'i rnam pa bsgom pa dang yathā sampratyayākārabhāvana evaṃ vyavasāyākārabhāvanaḥ sū.vyā.167ka/58; udyogaḥ — de dag chang 'di nyo la 'bad par gyis sa kretumudyogamidaṃ karotu jā.mā.93kha/107; udyamaḥ ma.vyu.1817 (39ka); ābhogaḥ śrī.ko.173kha;
  1. = 'bad pa nyid autsukyam — nye bar zhi bar bya ba'i phyir 'bad pa mi skyed par mi bya'o// na vyupaśamārthamautsukyaṃ nāpadyeran vi.sū.92ka/110;
  • kṛ.
  1. udyuktaḥ — yab khyod ci'i phyir rtag tu zhing las kyi mtha' la 'bad (tāta kasyārthe tvaṃ nityameva kṛṣikarmānte u)dyuktaḥ vi.va.353kha/2.156; udyataḥ — skye bo 'di dag khyim gyi bde ba la snying chags nas de sgrub pa la 'bad pa ni tadayaṃ gṛhasukhāvabaddhahṛdayastatsādhanodyatamatirjanaḥ jā.mā.97ka/112; vyavasitaḥ — 'di ltar 'di rab tu dbyung ba'i phyir srog phangs pa gtong bar 'bad pa las yatra nāmāyaṃ pravrajyāhetoridamiṣṭaṃ jīvitaṃ parityaktuṃ vyavasitaḥ a.śa.276kha/254; nirataḥ ma.vyu.1808 (39ka); mi.ko.123ka
  2. vyāyacchamānaḥ — des brtson pa dang bsgrub pa dang 'bad pas nyon mongs pa thams cad spangs te dgra bcom pa nyid mngon sum du byas so// tena yujyamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam a.śa.24kha/21;
  1. vyāvasāyikaḥ, prahāṇasaṃskārabhedaḥ — spong ba'i 'du byed brgyad po de dag ni rnam pa bzhir rig par bya ste/ 'di lta ste/ 'bad pa ni 'dun pa dang rtsol ba dang dad pa'o// te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante tadyathā vyāvasāyikaśchandavyāyāmaśraddhāḥ abhi.sa.bhā.63kha/87
  2. (vai.da.) prayatnaḥ, guṇapadārthabhedaḥ ma.vyu.4619 (72ka)

{{#arraymap:'bad pa

|; |@@@ | | }}