'bad pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bad pa med pa
ayatnaḥ — des na de bkag pa'i phyir de'i thams cad shes pa yang 'bad pa med par bsal ba yin no// tena tannirākaraṇāt sarvajñatvamapi tasyāyatnato nirākṛtameva ta.pa.177kha/27; gang zag yod na thams cad ni/ /'bad med thar pa'am thar pa med// ayatnamokṣaḥ sarveṣāṃ na mokṣaḥ pudgalo'sti vā sū.a.237ka/149; aprayatnaḥ — de nas gos ni bzlog pa'i tshe/ /lha yi gos kyis sa gzhi g.yogs/ /bsod nams ldan pa'i nyer mkho rnams/ /'bad pa med par phun sum tshogs// vāriteṣvatha vastreṣu divyavastrairvṛtā mahī aprayatnopakaraṇāḥ sampadaḥ puṇyaśālinām a.ka.238kha/27. 41; ji ltar tshangs pa tshangs pa yi/ /gnas nas 'pho ba med bzhin du/ /lha yi gnas ni thams cad du/ /snang ba 'bad med ston pa ltar// sarvatra devabhavane brāhmyādavicalan padāt pratibhāsaṃ yathā brahmā darśayatyaprayatnataḥ ra.vi.125ka/107; niṣprayatnaḥ — gal te khyod dang de *gnyis kyang/ /skye ba snga mar 'brel bsgrubs na/ /de yi 'bras bu 'bad med du/ /nges pa kho nar rgyas par 'gyur// tava tasyāśca sambandhaḥ prāgjanmavihito yadi tadavaśyaṃ bhavatyeva niṣprayatnaphalodayaḥ a.ka.360ka/48.30; anāyāsaḥ — 'bad pa med par grub pa'i don la anāyāsasādhye'rthe pra.a.159ka/173; anābhogaḥ mi.ko.10kha

{{#arraymap:'bad pa med pa

|; |@@@ | | }}