'bar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bar ba
* kri. (avi., aka.) jvalati — zhugs shing mchis na zhugs 'bar gyi zhugs shing ma mchis na zhugs mi 'bar ro// satītvenā (?dhme a)gnirjvalati, asatītvena (?dhme) na jvalati śi.sa.156kha/150; dīpyate — mar gyi tshogs ji srid du gnas pa de srid du 'bar ro// yāvāṃśca snehasañcayo bhavati tāvaddīpyate ga.vyū.317kha/402;
  • saṃ.
  1. jvalanam — me 'bar ba dang zhi ba dang chos mthun pas sgrub par byed do// agnijvalanaśamanasādharmyeṇa sādhayati sū.vyā.154kha/40; sandhukṣaṇam — tshig zhum pa med pa yin/ …gnod sems 'bar ba'i tshig med pa yin nāvalīnavacano bhavati…na vyāpādasandhukṣaṇavacanaḥ śi.sa.72ka/70
  2. = 'od tejaḥ — sdong bu phyogs la mang du ni/ /'bar ba bsdus nas gnas pa yin/ /de la ji srid gyen song ba/ /de srid 'bar ba zhes rtogs yin// prabhūtaṃ vartideśe hi tejastiṣṭhati piṇḍitam tatra yāvad vrajatyūrdhvaṃ tāvajjvāleti gamyate ta.sa.100kha/887; jvālaḥ ma. vyu.3039 (54ka); dīptiḥ — bsod nams gzhi las 'bar ba'i yon tan rnams/ /nan tan sgrub pa'i byin gyis dga' bar 'gyur// guṇā hi puṇyāśrayalabdhadīptayo gatāḥ priyatvaṃ pratipattiśobhayā jā.mā.128kha/149
  3. = me lce jvālā, vahniśikhā — 'bar sogs skad cig nyid yin yang/ /ngo shes she na de min te// jvālādeḥ kṣaṇikatve'pi pratyabhijñeti cenna tat ta. sa.77ka/722; ghṛṇijvāle api śikhe a.ko.219ka/3.3.19; dyutiḥ — bsam mi khyab 'bar sum cu rtsa gnyis po/ /'di dag ston pas mi dbang mtshan du gsungs// dvātriṃśadetānyamitadyutīni narendracihnāni vadanti śāstuḥ ra.vi.121ka/95;
  • kṛ.
  1. dīptaḥ — sol ba 'bar ba'i tshogs kyis gang ba'i ngan 'gro'i lam du 'jug par byed// dīptāṅgāraprakaragahanaṃ gāhate durgamārgam a.ka.222kha/24.163; dka' thub kha ton nus ldan pa/ /thub pa gzi brjid 'bar ba ni// tapaḥsvādhyāyasaktānāṃ munīnāṃ dīptatejasām a.ka.39kha/4.31; pradīptaḥ— gzhan me 'bar ba dang 'brel pa'i sa la sogs pa de yang dro bar 'grub bo// anyadapi tatpradīptāgnisambandhaṃ bhūmyādikamuṣṇaṃ siddhyati abhi.sphu.315kha/1195; ādīptaḥ — byis pa de rnams khyim 'bar ba de nas phyung ste te dārakāstasmādādīptād gṛhānniṣkāsitāḥ sa.pu.31ka/53; gos 'bar ba dag dangmal cha 'bar ba dag gnod pa byed de kāraṇāḥ kāryante ādīptacailāḥ…ādīptaśayanāḥ śi.sa.77ka/76; abhidīptaḥ — ji ltar khyod kyi sras po brtson 'grus dang/ /shugs dang stobs dang ldan pa sgra sgrogs pa/ /tshig 'bar de 'dra yab kyis sngon gsan tam// na te śrutā tāta giro'bhidīptā yathā nadante tanayāstaveme vīryeṇa vegena balena yuktā la.vi.154ka/229; jvalitaḥ — khros pa'i me 'bar basde'i yid zhi bar ma gyur na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ jā.mā.168kha/194; ujjvalitaḥ — bya ba sgrub la rtag tu blo/ /me bzhin du ni 'bar ba dang// nityojjvalitabuddhiśca kṛtyasampādane'gnivat ra.vi.102ka/52; uttaptaḥ — brtson 'grus 'bar ba uttaptavīryam bo.bhū.152kha/197; dīpitaḥ — ngal dub rab rgyas ro dang bral/ /'og gi mya ngam sa gzhi 'di/ /'bar ba'i dpal bzhin rings par ni/ /bdag gi sred pa rab rgyas byed// pṛthuprayāsavirasā dīpitā śrīrivāyatā tṛṣṇāṃ tanoti nitarāmiyaṃ marumahītale a.ka.165ka/19.16; samādhmātaḥ — dam pa'i snying rje rgyas pa rnams/ /dman la mdza' gcugs dga' ba sten/ /phun sum tshogs pa 'bar ba yis/ /bzhin la gus pa dman par gyur// bhajante praṇayaprītiṃ kṛpaṇeṣu kṛpākulāḥ santaḥ sampatsamādhmātavadane mīlitādarāḥ a.ka.158ka/17.11
  2. jvalat — 'bar ba'i ral gri mdung thung gis bsnun sha yi dum bu brgyar lhags shing// jvaladasiśaktighātaśataśātitamāṃsadalaḥ bo.a.22ka/7.45; abhijvalat — bdag rang gi gzugs 'bar ba drang srong de rnams kyi drung du bstan nas svenaiva vapuṣā'bhijvalatā tānṛṣīnabhigamya jā.mā.103ka/119; dīpyamānaḥ — dus kyi mtha'i me bzhin du ni 'bar yugāntāgniriva dīpyamānaḥ la.a.60ka/6; jājvalyamānaḥ — gzhon nu zhig dpal dang gzi brjid kyis 'bar ba mthong nas adrākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam la.vi.69ka/90;
  1. samādhiviśeṣaḥ — 'bar zhes bya ba'i ting nge 'dzin ruciro nāma samādhiḥ kā.vyū.222ka/284
  2. jvālā, nimittabhedaḥ — de yang mtshan ma'i dbye bas rnam pa bcu ste du ba dang'bar ba dangthig le mthong ba'i dbye bas ma brtags pa ye shes kyi phung po'o// sa ca nimittabhedena daśavidho dhūma…jvālā… bindudarśanabhedenākalpito jñānaskandhaḥ vi.pra.65kha/4.115
  3. ujjvalaḥ, śṛṅgārarasaḥ — śṛṅgāraḥ śucirujjvalaḥ a.ko.143kha/1.8.17; ujjvalati prakāśate ujjvalaḥ jvala dīptau śṛṅgārarasanāmāni a.vi.1.8.17.

{{#arraymap:'bar ba

|; |@@@ | | }}