'bebs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bebs pa
=('beb ityasya le.bhe.) kri.
  1. abhivarṣati — sangs rgyas sprin las dam chos char pa 'bebs// saddharmavarṣamabhivarṣati buddhameghaḥ ra.vi.124kha/105; utsṛjati — yan lag brgyad dang ldan pa'i char pa'i chu chen po 'bebs so// mahāvṛṣṭimutsṛjati aṣṭāṅgopetasya pānīyasya su.pa.34ka/13; pramuñcati — de'i tshe rang gi gnas na char gyi rgyun chen po 'bebs so// tadā svabhavane mahāvarṣadhārāḥ pramuñcati su.pa.34kha/13; vāhayati— gang chu 'bebs pa dang yaścodakaṃ vāhayati su.pra.49kha/99; avatārayāmi — nga yang bskams nas 'bebs so// ahamapi śuṣkāṇyavatārayāmi vi.va.120kha/1.9
  2. vyasṛjat — skye dgu rnams la dam chos chu char 'bebs// dharmāmbuvarṣaṃ vyasṛjat prajāsu ra.vi.107kha/63;
  • saṃ.
  1. āveśaḥ — ngo tsha 'bebs pas mdzes ma dang/ /mngon par mtho bas sa yi bdag/ /smra ba gcad las sa 'tsho yis/ /'dzum pas myur bar de la smras// lajjāveśena su√ndaryāmābhijātyena bhūpatau ābaddhamaunayoḥ kṣipraṃ gopastāṃ sasmito'vadat a.ka.182kha/20.84; sngon med ltad mo 'bebs pa yis/ /der ni skye bo yang dag 'khrigs/ /rgyal po blon bcas blta brtson tshe// apūrvakautukāveśāt tatra saṅghaṭite jane vilokanodyate rājñi sāmātye a.ka.319ka/40.138
  2. ākṣepaḥ — 'du byed rnams ni 'bebs pa'i rgyu'o// ākṣepahetuḥ saṃskārāḥ ma.bhā.4ka/32
  3. nipātanam — thigs pa rags 'bebspas sthūlairbindunipātanaiḥ ra.vi.125ka/106; sampātanam — rdo rje'i me ni 'bebs pas vajrāgnisampātanaiḥ ra.vi.125ka/106
  4. samucchittiḥ — ji tsam dus gzhan zhig na rgyal po de'i yul du ri 'or ba zhig sdo bar gyur nas rgyal pos de 'bebs su dmag kha chen cig btang ba yāvadapareṇa samayena tasya rājño vijite anyatamaḥ kārvaṭiko viruddhaḥ tasya samucchittaye rājñā eko daṇḍaḥ preṣitaḥ vi.va.210ka/1.84
  5. pravarṣaṇam — chos kyi char 'bebs pa dharmavṛṣṭipravarṣaṇam a.sā.121ka/69
  6. āgamaḥ — tshong dpon gyi khye'u chu 'bebs rdzing der chu 'bebs pa tshol te jalavāhanaḥ śreṣṭhidārakastasyāṃ puṣkariṇyāmudakāgamaṃ paryeṣate su.pra.49kha/99;

{{#arraymap:'bebs pa

|; |@@@ | | }}