'bigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bigs pa
* kri. (varta.; saka.; dbug bhavi., phug bhūta., phugs vidhau) vidhyati — gzhus 'bigs so/ /gzhu la brten nas mdas 'bigs so// dhanuṣā vidhyati, dhanuṣo niḥsṛtya śaro vidhyati ta.pa.21ka/489; bhindati ma.vyu.4946 (75kha); bhidyate — de'i rkang mthil nas ni gsal shing gis 'bigs so// pādatale cāsya śaṅkubhirbhidyete śi.sa.45kha/43;
  • saṃ.
  1. vedhaḥ — log pa'i shes pa nyid yin te/ ut+pala'i 'dab ma brgya 'bigs pa bzhin no// mithyāpratyaya eṣa utpalapatraśatavedhavat ta.pa.184kha/830; byis pa'i rna ba 'bigs pa la sogs pa bālasya karṇavedhādikam vi.pra.58ka/4.100
  2. bhedanam — phan tshun gcod dang 'bigs pa dang/ /sdig dag gis ni tshegs chen 'tsho// mithaśchedanabhedanaiḥ yāpayanti sukṛcchreṇa pāpaiḥ bo.a.37ka/9.156;

{{#arraymap:'bigs pa

|; |@@@ | | }}