'bo ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bo ba
* kri. (varta.; saka.; dbo ba bhavi., pho ba bhūta., bo vidhau) patati — brim pa yang 'di ltar ci nas kyang phyed ni dge slong rnams kyi lhung bzed kyi nang du 'gro la/ phyed ni sa la 'bo bar gyis shig evaṃ cārayitavyaḥ upārdho bhikṣūṇāṃ pātre patatyardho bhūmau vi.va.166ka/1.55; kṣarati — mig la sogs pa'i skye mched rma lta bu'i sgo nas 'dzag cing 'bo la cakṣurādibhirāyatanairvraṇabhūtairāsravanti kṣaranti abhi.sphu.130ka/835;

{{#arraymap:'bo ba

|; |@@@ | | }}