'bral ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bral ba
* kri. (varta., saka.; bral bhavi., bhūta., vidhau) apaiti—de'i tshe/ kun 'byung gi mtshan nyid sred pa dang 'bral bar 'gyur ro// tadā'sya samudayalakṣaṇā tṛṣṇā'paiti pra.a.129ka/138;
  • saṃ.
  1. viyogaḥ — 'bral ba'i byed rgyu ni 'brel pa gnyis su gcod pa'i phyir ro// viyogakāraṇaṃ sambandhasya dvaidhīkaraṇāt abhi.sa.bhā.26kha/36; 'du ba dang 'bral ba'i gter du gyur pa'i lus saṃyogaviyoganidhānabhūtaṃ samucchrayam śi.sa.152kha/147; visaṃyogaḥ — 'bral ba ni 'jig tshogs 'gog pa yin no// satkāyanirodhaḥ visaṃyogaḥ abhi.sphu.268ka/1087; viśleṣaḥ — 'dis 'bral bar byed pas 'bral ba'o// visaṃyujyate'neneti viśleṣaḥ ma.ṭī.231ka/67; vimuktiḥ — 'thab krol can dag dang 'bral ba'am kalikṛdbhayo vimuktiḥ vi.sū.58kha/75; viprayogaḥ lo. ko.1733
  2. virahaḥ — mgon po 'bral ba bzod par bgyi/ /gang gis mig bsgos bdag la ni/ /'dod pas bsnun du mi mthong ba'i/ /mthong min mig sman bdag la stsol// sahiṣye virahaṃ nātha dehyadṛśyāñjanaṃ mama yadaktanetrāṃ kandarpaḥ prahartā māṃ na paśyati kā.ā.327ka/2.150;

{{#arraymap:'bral ba

|; |@@@ | | }}