'bras bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bras bu
* saṃ.
  1. phalam i. karmasādhyam — las dge ba dang mi dge ba'i 'bras bu śubhāśubhasya karmaṇaḥ phalam abhi.bhā.239kha/805; las de'i 'bras bu myong bar gyis shig tasyaitat karmaphalamanubhava kā.vyū.215ka/274; vipākaḥ — mkhan po 'di'i 'bras bu cir 'gyur upādhyāya kiṃvipāko'yaṃ bhaviṣyati vi.va.135ka/1.24 ii. = shing tog āmrādayaḥ — shing a mra'i 'bras bu ni rim gyis smin par 'gyur gyi cig car ma yin no// āmraphalāni kramaśaḥ pacyante na yugapat la.a.76kha/24 iii. guṇanaphalam — de'i phyir bgo bar bya ba'i phung po la cha'i phung pos rnyed pa ni 'bras bur 'gyur te tasmād vibhajya rāśerbhāgarāśinā labdhaṃ phalaṃ bhavati vi.pra.175ka/1.27
  2. tārakaḥ, o kam — nga'i mig gi 'bras bu yang khung du song ste tshegs chen pos snang bar gyur to// me'kṣitārakau dūragatāvabhūtāṃ kṛcchreṇa samprakāśyete sma la.vi.126ka/186; golakaḥ, o kam—mig gi 'bras bu la sogs par gnas pa'i ngo bo cakṣurgolakādisthitaṃ rūpam nyā.ṭī.73ka/190
  3. gaṇḍaḥ — mkhas pa su zhig chus btab pa'i bde ba chung ngus 'bras bu bde ba yin no snyam du sems par 'gyur ko hi vidvān pariṣekasukhāṇukena gaṇḍasukhamiti vyavasyet abhi.bhā.3kha/878
  4. vṛṣaṇaḥ, aṇḍakoṣaḥ — 'bras bu gnyis la dpe byad bzang po gnyis vṛṣaṇe'nuvyañjanadvayam bo.bhū.193kha/260
  5. vrīhiḥ — so ba ni 'bras bu'i khyad par ro// nīvāraḥ vrīhiviśeṣaḥ ta.pa.317ka/1101;

{{#arraymap:'bras bu

|; |@@@ | | }}