'bras med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bras med
* vi. niṣphalaḥ — ji ltar mig gis dngos po ni/ /kun la rtogs pa 'bras med yin/ /thams cad mngon sum gyis mthong nyid/ /dam bca' de bzhin 'bras med 'gyur// yathā ca cakṣuṣā sarvān bhāvān vettīti niṣphalam sarvapratyakṣadarśitvapratijñā'pyaphalā tathā ta.sa.114kha/992; yon tan med par gang zhig lus kyi bla ma nyid/ /rdo ba rags pa bzhin du de ni 'bras bu med// vinā guṇaṃ yadvapuṣāṃ gurutvaṃ sthūlopalānāmiva niṣphalaṃ tat a.ka.192ka/22.1; viphalaḥ — dge ba'i bya ba 'bras med des/ /yongs su skyob pa rig ma gyur// na viveda paritrāṇaṃ viphalasvastikakriyaḥ a.ka.29kha/3. 119; rtsom pa thams cad 'bras bu med pa yin no// sarvo viphala eva prayāsaḥ ta.pa.156kha/766; bandhyaḥ — skye ba 'bras med bandhyaṃ janma a.ka.57kha/59.74; ched 'ga' ni 'bras bu med par 'gyur/ ched 'ga' ni 'bras bu yod par 'gyur ro// ekadā ca bandhyā bhavatyekadā cābandhyā bo.bhū.167kha/221; moghaḥ — mo g+ha 'bras med dman pa la// śrī.ko.174kha;

{{#arraymap:'bras med

|; |@@@ | | }}