'brel ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'brel ba
* kri. (avi., aka.) sambadhyate — gang zhig yul 'di thams cad gnas pa rang dang 'brel ba can dag dang/ cig car mngon par 'brel ba yat sarvasmin deśe'vasthitaiḥ svasambandhibhiryugapadabhisambadhyate nyā.ṭī.84ka/228; nibadhyate — rnam par rtog pa'i gzugs brnyan ni/ /de yi mthar thug rnams dang 'brel// vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate pra.vā. 124kha/2.164; upanibadhyate — de chos thams cad la rgyu'i dngos por 'jug cing 'brel bas kun gzhi'o// ālīyate upanibadhyate kāraṇabhāvena sarvadharmeṣvityālayaḥ tri.bhā.149kha/36;
  • saṃ.
  1. sambandhaḥ — rgyu dang 'bras bu'i 'brel pa 'dzin pa kāryakāraṇasambandhaparigrahaḥ pra.a.4kha/6; ri dwags khyu yi bdag de nga*/ /ri dwags mo de kun dga' bo/ /de ltar mdza' ba'i 'brel pa 'di/ /sngon gyi spyod pas rjes su zhugs// mṛgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā ityeṣa prītisambandhaḥ prāgvṛttamanuvartate a.ka.246kha/28.68; abhisambandhaḥ — gang dang de yang rtag tu 'brel pa yin no// yattadośca nityamabhisambandhaḥ nyā.ṭī.39kha/34; mtshon dang sman sogs dang 'brel bas/ /nag pa'i rma dang 'du bas (?)yin na/ /'brel med sdong dum ci yi phyir/ /rgyu nyid du ni rtog mi byed// śastrauṣadhābhisambandhāccaitrasya vraṇarohaṇe asambaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate pra.a.42kha/49; abhisandhiḥ gang dang gang bzlog pa yin pa de dang de ni 'bras bur mi rigs te/ rna rgyan dang dpung rgyan gyi 'brel pa bzhin no// na hi yadvyatirekena yad bhavati tattasya kāryaṃ yuktam, kuṇḍalamiva keyūrasyetyabhisandhiḥ vā.ṭī.64ka/18; vinibandhaḥ ma.vyu.7232 (103ka); saṅgatiḥ — don dang 'brel pa med pas de'i/ /tha snyad kyang ni gzhi med nyid// nārthena saṅgatistasya vyavahāro'pyamūlakaḥ pra.a.107kha/115; anuṣaṅgaḥ — 'phags pa'i lam dang 'brel pa las/ /'jig tshogs snying po bcom rnams kyi// hatasatkāyasārāṇāmāryamārgānuṣaṅgataḥ ra.vi.110ka/69; samanvayaḥ — de dngos med pa rig na ni/ /de'i zhes 'brel pa med par 'gyur// tadabhāvasya vittau syāt tasyeti na samanvayaḥ pra.a.4kha/6; bandhaḥ — des smras gnyen dang mdza' ba yi/ /'brel pa 'ching ba'i lcags kyi sgrog// tamūce bāndhavaprītirbandho bandhanaśṛṅkhalā a.ka.222ka/24.161; bandhanam — 'bras bu med cing bcad la skye/ /skye bo 'grogs la drang por 'gyur/ /'brel ba rtsa med bud med ni/ /be ta sa yi 'khri shing bzhin// niṣphalā chinnarohiṇyaḥ saralā janasaṅgame nāryo vetasavallarya iva nirmūlabandhanāḥ a.ka.269ka/32.46; sambandhanam — rnam pa thams cad du don gcig rgyu mtshan du byas pa gang yin pa shes pa rnams kyi 'brel pa ni mtshams sbyor ba zhes brjod do// sarvathā pratisandhānamucyate yadekamarthaṃ nimittīkṛtya pratyayānāṃ sambandhanam ta.pa.194ka/105
  2. yogaḥ — rlung de dang ldan pa ni de 'brel pa ste tena tena vāyunā yogastattadyogaḥ ta.pa.186kha/835; saṃyogaḥ — 'brel pa ni phan tshun 'byar ba yin no// saṃyogo hi parasparasaṃśleṣaḥ ma.ṭī.296kha/163; śleṣaḥ — nyon mongs pa rnams dang ni ma 'brel ba legs kyi 'brel ba ni ma yin no// aśleṣo hi kleśānāṃ sādhurna punaḥ śleṣaḥ ra.vyā.101ka/50; tha mi dad na yang dngos po de gcig kho na yin pa'i phyir gang zhig gang dang lhan cig 'brel par 'gyur abhede'pyekameva tadvastviti kasya kena saha śleṣo bhavet ta.pa.196ka/856; anuśleṣaḥ — 'di dag gi 'brel pa gang zhe na kaḥ punareṣāmanuśleṣaḥ ra.vyā.77kha/6; upaśleṣaḥ — de dang 'brel pa'i phyir zhes bya ba ni sgra dang 'brel pa'i phyir tadupaśleṣata iti śabdopaśleṣataḥ ta.pa.139ka/729; saṅgamaḥ — dngos po dbyibs dang 'brel ba'i phyir/ /byed pos byas par grub na yang// saṃsthānasaṅgamād bhāvāḥ kṛtā kartreti sidhyati pra.a.35ka/40; rtogs pa tsam dang 'brel pa ni/ /rmi lam dang gzhan pa'i shes pa dag la yod pas na thams cad la mtshungs so// bodhamātrasaṅgamo hi svapnetarapratyayasambhavī samāna eva sarvatra pra.a.3ka/4
  3. = phrad pa samparkaḥ — 'dres pa ni nyon mongs pa gzhan dang 'brel pa'i stobs kyis nye bar len par byed pa yin no// miśritā tvanyakleśasamparkavaśādupādadati abhi.sphu.129kha/833; sannikarṣaḥ — de lta na blta ba'i shes pa de yang mig dang 'brel pa la sogs pa'i stobs las skyes pa'i phyir tshad mar mi 'gyur ro// tathā sati tadapyālocanājñānaṃ cakṣuḥsannikarṣādi(sāmarthyādi)ti na syāt pramāṇam pra.a.18kha/21; samprayogaḥ — yod pa dang 'brel pa na skyes bu'i dbang po'i blo skyes pa de ni mngon sum mo// satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tat pratyakṣam ta.pa.231kha/933; saṅgaḥ — 'gal ba'i chos dang 'brel pa yi/ /dngos rnams tha dad mtshan nyid yin// viruddhadharmasaṅgo hi bahūnāṃ bhedalakṣaṇam ta.sa.6kha/88; āsaṅgaḥ — yon tan ldan rgyu dang 'brel phyir/ /ci phyir tshad mar 'dod ma yin// guṇavatkāraṇāsaṅgāt prāmāṇyaṃ na kimiṣyate pra.a.20kha/23; saṃsargaḥ — de dag thob pa ni 'brel pa'o// tayoḥ prāptiḥ saṃsargaḥ ta.pa.88kha/629; shes pa gcig dang 'brel pa'i phyir ro// ekajñānasaṃsargāt he.bi.248kha/65; samāgamaḥ — gang zhig mi sdug pa'i bag chags dang 'brel pa de la ni/ de nyid phyir la 'dod chags srabs par byed pa yin no// yasya tu punaraśubhavāsanāsamāgamastasya sa eva pratyuta rāgastanūbhavati pra.a.76ka/84
  4. = 'brel ba nyid sambandhitā — de dang 'brel ba rang gi ngo bo nyid ma yin nam nanu tatsambandhitā svarūpameva pra.a.2kha/4; āsaṅgitā — mdun na gnas pa'i rang bzhin dang 'brel ba ni shes pa thams cad la khyad par med pas purovartirūpāsaṅgitā tu sarvajñānānāmaviśiṣṭā pra.a.22ka/25; anuṣaṅgitvam—thams cad mkhyen pa dang 'gal ba thams cad mkhyen pa ma yin pas log pa'i shes pa dang 'brel ba la khyab pa'i phyir ro// sarvajñaviruddhenāsarvajñatvena mithyājñānānuṣaṅgitvasya vyāptatvāt ta.pa.293kha/1050
  5. anubandhaḥ — las las yang skye ba 'brel pa kho nar gyur ro// karmataśca punarjanmānubandha eva bhavati ra.vyā.81kha/13; mig ni mig gi rnam par shes pa'i sa bon dang 'brel ba ste/ de las 'grub pa'i phyir ro// vijñānabījānubandhāccakṣuṣastannirvṛtteḥ abhi.sa.bhā.13kha/17; nibandhanam — kun mkhyen shes dang shes bya yi/ /las kyi rgyu ni 'brel pa dang// sarvaṃ(?sarvajñaṃ) jñānajñeyaṃ ca karmahetunibandhanam ma.mū.188kha/122
  6. upanibandhaḥ — de la nang gi rten cing 'brel bar 'byung ba rgyu dang 'brel pa gang zhe na tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ śi.sa.123kha/120
  7. saṅkalaḥ — 'di ni brtags pa tsam nyid de/ /phan tshun ltos pa 'brel pa'o// saṅketamātramevedamanyonyāpekṣasaṅkalā la.a.136ka/82; skad cig tha dad 'brel bas sbrel/ /rang gi sems ni don la 'dzin/ kṣaṇabhedasaṅkalābaddhāḥ svacittārthavigrāhiṇaḥ la.a.191ka/164
  8. sambandhī — 'brel ba'i khyim du phyin pa na/ /rgyal po la 'os zas kyi tshogs/ /phun tshogs ri yi rnam pa can/ /ngo mtshar bskyed pa de yis mthong// sa sambandhigṛhaṃ prāpya dadarśāścaryakāriṇīm śikharākārarājārhabhakṣyasambhārasampadam a.ka.186ka/21.22;
  • pā.
  1. sambandhaḥ i. pratibandhaḥ — 'brel pa ni gnyis kho na ste/ de'i bdag nyid dang de las byung ba'o// dvividha eva hi sambandhaḥ—tādātmyam, tadutpattiśca ta.pa.234kha/184; pratibandhaḥ — 'di ltar re zhig de'i bdag nyid kyi mtshan nyid kyi 'brel pa ni med dede las byung ba'i mtshan nyid kyi 'brel pa yang med de tathā hi—na tāvattādātmyalakṣaṇaḥ pratibandhaḥ… nāpi tadutpattilakṣaṇaḥ ta.pa.134ka/2 ii. hetubhedaḥ, dra. 'brel ba'i rgyu/
  2. saṃsargaḥ, smṛtyupasthānabhedaḥ, dra. 'brel ba'i dran pa nye bar gzhag pa/
  3. sahitā, vāgbhedaḥ — de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/ mnyen pa dang'brel pa ni gdul ba la ji ltar rigs par ston pa'i phyir ro// tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā ca…sahitā yathārhavineyadeśikatvāt sū.vyā.183ka/78
  4. śliṣṭā, vāgbhedaḥ — de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/ mnyen pa dang'brel pa ni rnam pa sna tshogs su nye bar gnas pa'i phyir ro// tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā ca… lalitā(?śliṣṭā) vicitrākārapratyupasthānatvāt sū.vyā.183kha/79;

{{#arraymap:'brel ba

|; |@@@ | | }}