'bri ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bri ba
* kri.
  1. (varta.; saka.; bri ba bhavi., bris pa bhūta., phris vidhau) i. likhāmi — de bltas bltas shing 'bri dṛṣṭvā dṛṣṭvā likhāmyenām nā.nā.232kha/70 ii. likhiṣyati — brtag pa'i rgyal po 'di 'bri ba dang 'brir 'jug pa etaṃ kalparājaṃ likhiṣyati likhāpayiṣyati sa.du. 126ka/226
  2. (avi., aka.) kṣīyate—nam mkha' ltar 'bri ba yang ma yin 'phel ba yang ma yin te ākāśavanna kṣīyate na vardhate śi.sa.174kha/172; hīyate — blo gros chen po gser dang rdo rje nimi 'bri mi skye suvarṇaṃ vajraṃ ca mahāmate…na hīyante na vardhante la.a.149kha/96;
  • saṃ.
  1. likhanam klog pa dang ston pa dang 'don du 'jug pa dang 'bri ba dang byang chub sems dpa'i spyod pa la mos pa nyid dang paṭhanadeśanasvādhyāyanalikhanabodhisattvacaryāvimuktiḥ ma.mū.107kha/16; lekhanam — sangs rgyas kyi bka' 'bri ba dang buddhavacanalekhana(–) vi.sū.69ka/85; sen mo dang dbyug pa la sogs pas ri mo 'dren cing 'bri ba la sogs pa nakhadaṇḍādinā rekhākarṣaṇalekhanādi bo.pa.96ka/61; ālekhyam — dkyil 'khor 'bri ba'i las la mkhas maṇḍalālekhyakarmavit vi.pra.91ka/3.3; likhitam mi.ko.33ka; dra. bri ba/
  2. i. vyayaḥ — de bzhin zag med dbyings na yang/ /sangs rgyas phrin las skye zhing 'bri// tathaivānāsrave dhātau buddhakāryodayavyayaḥ sū.a.155ka/40; hāniḥ — bskams na mthu 'bri'o// vīryasya śoṣe hāniḥ vi.sū.76kha/93; hrāsaḥ — de ltar na dang po 'bri ba nas bzung ste skad cig ma de thams cad bzod pa 'bring yin no// evaṃ hi hrāsārambhāt prabhṛti sarva ete kṣaṇā madhyā kṣāntiḥ abhi. sphu.168kha/910; apahrāsaḥ — dmigs pa 'bri ba rnam pa 'bri ba sngon du 'gro ba can yin no// ākārāpahrāsapūrvaka ālambanāpahrāsaḥ abhi.sphu.168kha/910; apacayaḥ ma.vyu.7449 (106ka); apakarṣaḥ mi.ko.129kha ii. = 'bri ba nyid ūnatvam—de la ni kun nas nyon mongs pa'i phyogs 'gag pa na 'bri ba yang med la/ rnam par byang ba'i phyogs skye ba na 'phel ba yang med do// na ca tasyonatvaṃ saṃkleśapakṣanirodhe nādhikatvaṃ vyavadānapakṣotpāde sū.vyā.173ka/65.

{{#arraymap:'bri ba

|; |@@@ | | }}