'brog dgon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'brog dgon pa
kāntāraḥ — 'brog dgon bgrod dkar yongs lhung 'jig rten ni/ /pha rol lam du gdung bas nyen rnams la/ /yid 'ong rab rgyas 'bras bus rdzogs pa'i phyogs/ /grib shing chos dang mtshungs pa gzhan yod min// kāntāradurgeṣu paricyutānāṃ tāpāturāṇāṃ paralokamārge snigdhaḥ pravṛddhaḥ phalapūritāśaḥ chāyātarurdharmasamo'sti nānyaḥ a.ka.21ka/3.20; aṭavīkāntāraḥ — 'khor ba'i 'brog dgon pa chen por rab tu zhugs la 'jig rten rnam pa sna tshogs kyi lus mngon par grub ste saṃsārāṭavīkāntārapraviṣṭasya lokasya vicitraśarīratāmabhiniṣpattiḥ ma.mū.192ka/128; aṭavī — dgon par song yang rung'brog dgon par song yang rung araṇyagatasya… aṭavīgatasya a.sā.44kha/25; araṇyam — de shes rab kyi pha rol tu phyin pa yongs su tshol zhing 'brog dgon pa zhig tu phyin pa na tena prajñāpāramitāṃ paryeṣamāṇena araṇyagatena a.sā.422ka/238; araṇyapradeśaḥ — rnal 'byor pa rab tu dben pa la dga' ba bzhin du 'brog dgon pa de brgyan te pravivekakāma iva yogī tamaraṇyapradeśamabhyalañcakāra jā.mā.145kha/169; araṇyavanapradeśaḥ — byang chub sems dpa' re zhig cig 'brog dgon pazhig na ri dwags sha ra b+hazhig tu gyur to// bodhisattvaḥ kilānyatamasminnaraṇyavanapradeśe… śarabho mṛgo babhūva jā.mā.145kha/169.

{{#arraymap:'brog dgon pa

|; |@@@ | | }}