'bru

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bru
# śasyam — 'bru skye ba lta bu ni nges par 'byed pa'i cha dang mthun pa skye ba yin no// śasyābhivṛddhirnirvedhabhāgīyotpattiḥ abhi.sphu.174ka/921; sasyam — vṛkṣādīnāṃ phalaṃ sasyam a.ko.155ka/2.4.15; sasti vṛkṣamadhiśete sasyam ṣasa svapne a.vi.2.4.15
  1. = so ba i. dhānyam — nor dang 'bru dang gser rnams dang/ /zhing gi dngos por rnam par rtog// dhanadhānyaṃ suvarṇaṃ ca kṣetravastu vikalpyate la.a.171ka/129; vrīhiḥ — rengs pa dang rmongs pa la sran chung ngam 'bru gzhan no// stambhane mohane masūrikāḥ, aparavrīhirvā vi.pra.100ka/3.20 ii. nīvāraḥ, vrīhibhedaḥ — gal te de ltar dgang lugs dang/ /'bru dang gser ral can sogs rnams/ /rtag bdag nyid yod de yis ni/ /mi rtag ngo bo ji ltar brjod// yadyevamājyanīvāracāmīkarajaṭādayaḥ anityāḥ kathamucyante tena nityātmanā satā ta.sa.128kha/1101; dra.so ba ni 'bras bu'i khyad par ro// nīvāraḥ vrīhiviśeṣaḥ ta.pa.317ka/1101
  2. phalam — gang zhig sa skyong 'byor bas rab bskrun rgya cher sbyin pa'i bsod nams las lhag pa/ /dam pa'i 'bru yi khur ni dbul ba rnams kyi sbyin pa shin tu chung bas 'thob// yadbhūpālaviśāladānavibhavaprodbhūtapuṇyādhikaṃ dānasyātikṛśasya satphalabharamāpnotyalaṃ durgataḥ a.ka.324ka/41.1
  3. = yig 'bru akṣaram — yi ge dang 'bru bgrangs pa ji snyed du bstan pa de dag thams cad kyi sngon du 'gro ba'ang yi ge'i phyi mo'o// sarvalipyakṣarasaṃkhyānirdeśo mātṛkāpūrvaṅgamaḥ da.bhū.172ka/5
  4. = 'bru ba/

{{#arraymap:'bru

|; |@@@ | | }}