'bul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'bul ba
* kri. (varta.; saka.; dbul ba bhavi., phul ba bhūta., phul vidhau) dadāti — 'phags skyes po la sogs pa yis/ /sna tshogs gos dang slong snod kun/ /nags kyi gnas su nga la 'bul/ sarvacitrāṇi vāsāṃsi bhaikṣyapātraṃ…virūḍhakādyāśca vanabhūmau dadanti me la.a.189kha/161; prayacchati — ji ltar ljon shing yon tan phun sum tshogs/ /'bras bu smin pa bsnams te cher 'bul ba// yathā tu sampūrṇaguṇo mahīruhaḥ phalodayaṃ pākavaśātprayacchati jā.mā.138kha/161; anuprayacchati — gang dagbsod snyoms 'bul ba ye…piṇḍapātamanuprayacchanti kā.vyū.212kha/271; utsarjayati — rgyal mtshan dang ba dandag de bzhin gshegs pa rnams la 'bul zhing 'dogs par byed de chatradhvajapatākāśca tathāgateṣūtsṛja (? sarja)yatyāropayati bo.bhū.125kha/162; niryātayati — de rnams nyin lan gsum tshan lan gsum sangs rgyas dang byang chub sems dpa' rnams la 'bul lo// tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisattvebhyo niryātayati śi.sa.159kha/152; pratipādayati — na bza' dang bsod snyoms dang gzims cha dang snyun gyi rkyen sman dang yo byad dag kyang 'bul zhing cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiśca pratipādayati da.bhū.182kha/12; upagamayati dper na 'khor los sgyur ba'i blon po rin po che dpung gi tshogs yan lag bzhi pa dbul bar bya ba yang 'bul la yathā cakravartinaḥ pariṇāyakaratnaṃ caturaṅgabalakāyamupanetavyaṃ copagamayati sū.vyā.228ka/139;
  • saṃ.
  1. arpaṇam — gang gis brkus pa de bla'i grar 'bul na'o// rājakule yena muṣitastasyārpaṇe vi.sū.17kha/20; arpaṇā ma.vyu.7428 (105kha); niryātanam — 'di lta ste/ dge slong gi kun dga' ra ba 'bul ba dangnad pa dbugs dbyung ba dag la'o// tadyathārāmaniryātana… glānapraśvasaneṣu bhikṣoḥ vi.sū.63ka/79; byang chub sems dpa' rnams la lus 'bul ba bodhisattvebhya ātmaniryātanam bo.pa.66kha/33; niryātanā — lus 'bul ba la sogs pa mchod pa'i yo byad thams cad phul nas sarvamātmaniryātanāprabhṛtipūjopahāraṃ niryātya bo.pa. 61ka/24; dānam — mar me rnam pa sna tshogs 'bul ba dang pradīpadānairvicitraiḥ bo.bhū.125ka/161; 'dun pa 'bul ba las de dang mthun pa 'grub bo// sampadyate chandadānastena sāmagryam vi.sū.57ka/72; pradānam — dpung rgyan la sogs pa rgyan rnams 'bul ba dang keyūrādyalaṅkārapradānaiḥ bo.bhū.125ka/161; anupradānam — de bzhin gshegs pa'i mchod rten dag la spos kyi byug pa 'bul ba dang tathāgatacaityeṣu gandhavilepanānupradānena śi.sa.168kha/166; vihāyitam — tyāgo vihāyitaṃ dānamutsarjanavisarjane a.ko.182kha/2.7.29; vihīyate vihāyitam vihāpitamiti vā pāṭhaḥ ohāk tyāge a.vi.2.7.29; nirvapaṇam — tyāgo vihāyitaṃ dānam… nirvapaṇam a.ko.182kha/2.7.30; nirvāpyate nirvapaṇam ḍuvap bījatantusantāne a.vi.2.7.30; avaropaṇam — de bzhin gshegs pa'i mchod rten rnams la me tog 'bul ba tathāgatacaityeṣu puṣpāvaropaṇam śi.sa.167kha/165; vikṣepaḥ — bdug pa dang na bza' 'bul ba dangmchod pa'i las byed pa dhūpaiścelavikṣepaiḥ …pūjākarma bo.bhū.40kha/52; pratyākhyānam — 'bul ba'i cho ga'o// pratyākhyānavidhiḥ vi.sū.12kha/13; zhes bya ba lta bu ni 'bul ba'i tshig dag yin no// iti pratyākhyānavacanāni vi.sū.12kha/13; ma.vyu.2804(51ka)
  2. upagamaḥ—de'i rjes la thob pa'i gnas pas gzhan 'bul zhing gzhan 'dor ba'i phyir dang tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt, anyasyāpagamāt sū.vyā.228ka/139
  3. prābhṛtam — prābhṛtaṃ tu pradeśanam upāyanamupagrāhyamupahārastathopadā a. ko.187ka/2.8.27; prakarṣeṇa bhriyate prābhṛtam bhṛñ bharaṇe a.vi.2.8.27; dānīyam — 'phags pa mar me 'bul ba zhes bya ba theg pa chen po'i mdo āryapradīpadānīyanāmamahāyānasūtram ka.ta.204;

{{#arraymap:'bul ba

|; |@@@ | | }}