'byin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byin pa
* kri. (varta.; saka.; dbyung bhavi., phyung bhūta., phyungs vidhau)
  1. i. uddharati — nga rgyal dang lta ba'i zug rngu mi 'byin mānadṛṣṭiśalyaṃ ca noddharanti śi.sa.158ka/152; utpāṭayati — ri bo 'byin pa la sogs pa sku'i bya ba byed do// parvatamutpāṭayatītyādikāyakṛtyaṃ karoti vi.pra.146ka/3.89 ; unmajjayati — 'khor ba'i rgya mtsho las 'byin to// saṃsārasāgarādunmajjayati śi.sa.122ka/118 ii. niścārayati—'khor gyi nang du gshegs na tshig 'byin to// parṣanmadhyagatā vācaṃ niścārayanti la.a.111kha/58; udīrayati — sa bla ba'i gnod sbyin rnams kyissgra 'byin dbyangs sgrogs par byed bhaumā yakṣāḥ śabdamudīrayanti ghoṣamanuśrāvayanti abhi.sphu.210kha/984 iii. pramuñcati — byang chub sems dpa' 'am de bzhin gshegs pas rdzu 'phrul gyi 'od zer 'di lta bu lus las 'byin te bodhisattvo vā tathāgato vā ṛddhyā tadrūpān raśmīn kāyātpramuñcati bo.bhū.34kha/44 iv. syandate — ro smad nas chu grang mo'i rgyun 'byin pa dang adhaḥkāyācchītalā vāridhārāḥ syandante bo. bhū.32kha/41 v. dadāti — 'bras bu 'byin pa yang yin te phalaṃ ca dadāti abhi.sphu.115kha/808; dra.— 'bras bu 'byin pa phalati bo.a.2kha/1.12
  2. udāharati sma — dga' ba dang mgu ba dang yid bde ba skyes nas rang rang gi sgra skad dag 'byin te prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma la.vi.25ka/29;
  • saṃ.
  1. uddharaṇam — zug rngu 'byin pa śalyoddharaṇam ma.vyu.6604 (94kha); niṣkarṣaṇam — sman tri brid thun gcig gis 'byin pa lta bu zhes bya ba ni trivṛtkarṣaniṣkarṣaṇavaditi abhi.sphu.183kha/938; pāṭanam — don med ngal zhing nyon mongs 'bras/ /sha ra 'byin la rab zhugs pa// mithyāśramakleśaphale pravṛttaṃ śarapāṭane a.ka.115ka/64.317; utpāṭanam — phur ba 'byin pa dang'jig pa'i bdag nyid kyi tshwa sgo dag kyang ngo// kīlakotpāṭana… loṇikāśātanātmikānām vi.sū.46ka/58; unmūlanam — grogs kyi mdza' gcugs rtsa ba nas/ /'byin pa'i rgyur ni rab 'gyur gang/ /de ni bud med smin ma dag/ /g.yo zhing dgod kyang smra bar byed// tadvadanti hasantyo'pi bhrūvilāsena yoṣitaḥ yatprayāti suhṛtsnehamūlonmūlanahetutām a.ka.282ka/36.23
  2. = skyed pa sṛṣṭiḥ, utpādaḥ — 'byin pa'i snga na snying rje'i yul/ /med na rjes brtse 'thad ma yin/ /gang dang 'brel par gyur pa las/ /'di ni 'byin pa por rtog byed// sṛṣṭeḥ prāganukampyānāmasattve nopapadyate anukampā'pi yadyogāddhātā'yaṃ parikalpyate ta.sa.7kha/97; 'byin pa ste skyed pa'i sngar brtse bar bya ba sems can med pa'i phyir sṛṣṭeḥ sargāt prāganukampyasattvābhāvāt ta.pa.190kha/97; bdag ni 'byin pa dang sdud par byed pa'i skyes bu ste de las gzhan yang 'khor ba yin no// ātmā sṛṣṭisaṃhārakāraka ekaḥ puruṣastadanyaśca saṃsārī ta.pa.142ka/13; sargaḥ — 'byin pa ni 'byung ba dang skyed pa zhes bya ba'i tha tshig go// sargaḥ sṛṣṭiḥ, utpāda iti yāvat ta.pa.168ka/55; āvirbhāvaḥ — de bzhin du dbang phyug kyang 'byin pa dang rjes su 'dzin pa dang sdud pa'i nus pa rnams gsal ba la tatheśvarasyāpyāvirbhāvānugrahasaṃhāraśaktīnām ta.pa.191kha/99; sambhavaḥ — rlung ni me dang sprin dag la/ /skyod pa yin te 'byin pa min// (?) pavanaṃ hi vahnerdahanaṃ preraṇe na tu sambhave la.a.190kha/163; prasavaḥ — rdul ni 'byin pa'i rgyu yin pa'i phyir ro// prasavakāryatvād rajasaḥ ta.pa.179kha/75; prasavanam — rgyun mi 'chad par bde ba phun sum tshogs pa'i 'bras bu 'byin pa'i phyir avicchinnasukhasampattiphalaprasavanāt bo.pa.49ka/9; utpādanam — de la sprul pa ni phyi'i yul sngon med pa 'byin pa'o// tatrāpūrvabāhyaviṣayotpādanaṃ nirmāṇam abhi. sphu.274ka/1097; bhāvanā — 'byin pa de ni 'byin par byed pa po'i byed pa yin te seyaṃ bhāvanā bhāvayiturvyāpāraḥ pra.a.171ka/185
  3. = bskrad pa niṣkāsanam — gnyis kyis rkun po 'byin pa dang sgo gcod pa bzhin no zhes bya ba ni dvābhyāṃ cauraniṣkāsanakapāṭavidhānavaditi abhi.sphu.178ka/929
  4. pramokṣaḥ — de la 'od zer 'byin pa ni tatra raśmipramokṣaḥ bo.bhū.38ka/44
  5. preraṇam — rlung 'byin pa dang 'dren pa ni/ /'bad rtsol med par gang las yin// preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ pra.a.62ka/70
  6. dānam — bdag gis byas pa'i las rnams ni 'bras bu 'byin cing bskal pa brgyar yang chud za bar mi 'gyur ro// na ca svayaṃ kṛtānāṃ karmaṇāṃ kalpaśatairapi praṇāśo bhavati phaladānaṃ prati bo.bhū.60kha/73
  7. utsargaḥ — sngar gyi 'byin pa'i sngags kyis ni/ /chos kyi phyag rgya yin par bshad// pūrvamutsargamantreṇa dharmamudrā vidhīyate sa.du.105kha/152; snying gar rdo rje rtse lnga pa'i/ /gzugs can yang dag gzung bya zhing/ /'byin pa rnams su ji ltar gzung/ /phyag rgya mtshan ma bsnams pa dag// hṛdaye vajraṃ sandhārya pañcasūcikarūpiṇam utsargeṣu yathādhārya mudrāsāyudhadhāriṇām sa.du.106kha/156
  8. udbhedaḥ — gzungs dang spobs pa dang ldan pa ni bkod ma lta bu ste/chu 'dzin zhing mi zad par 'byin pa dang chos mthun par thos pa dang ma thos pa'i chos kyi tshig dang don 'dzin zhing mi zad par 'byin pa'i phyir ro// dhāraṇīpratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ sū.vyā.141kha/18;
  1. apahārī — zug rngu thams cad 'byin pa yi// sarvaśalyāpahāriṇaḥ bo.a.6ka/2.57; apahartā — yan lag bzhi dang ldan pa'i sman pa zug rngu 'byin pa ni rgyal po'i 'os yin caturbhiraṅgaiḥ samanvāgato bhiṣak śalyāpahartā rājārhaśca bhavati abhi.sphu.151kha/874
  2. pramocakaḥ — dbyangs kyi dkyil 'khor sna tshogs 'byin pa nānāsvaramaṇḍalapramocakeṣu ga.vyū.171ka/253;

{{#arraymap:'byin pa

|; |@@@ | | }}