'byin pa po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byin pa po
sraṣṭā — bdag ni sems can 'di dag gi dbang phyug byed pa po sprul pa po 'byin pa po 'byin byed ahameṣāṃ sattvānāmīśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ abhi.sphu.94ka/770; rjes su brtse ba gang gi dbang gis 'di byed pa po dang 'byin pa por rtog pa tasyā anukampāyā vaśādayaṃ dhātā sraṣṭā kalpyeta ta.pa.190kha/97; sṛjaḥ — kho bo ni tshangs pa'o//… 'byin pa po'o// ahamasmi brahmā…sṛjaḥ abhi.bhā.68ka/200; dhātā— 'byin pa'i snga na snying rje'i yul/ /med na rjes brtse 'thad ma yin/ /gang dang 'brel par gyur pa las/ /'di ni 'byin pa por rtog byed// sṛṣṭeḥ prāganukampyānāmasattve nopapadyate anukampā'pi yadyogāddhātā'yaṃ parikalpyate ta.sa.7kha/97.

{{#arraymap:'byin pa po

|; |@@@ | | }}