'byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byung ba
* kri. (varta., bhavi.; aka.; byung bhūta.)
  1. i. utpadyate — 'jim pa'i gong bu dang lag zungs dang 'khor lo dang srad bu dang chu dang mi'i nan tan la sogs pa'i rkyen rnams kyis rdza ma 'byung ngo// mṛtpiṇḍadaṇḍacakrasūtrodakapuruṣaprayatnādipratyayaiḥ…ghaṭa utpadyate la.a.88ka/35; prajāyate — gang la mtshams sbyor nas 'gro ba rnams kyi mtshams sbyor ba 'byung ba'o// yāṃ sandhāya gatisandhayaḥ prajāyante la.a.120ka/66; sañjāyate — yid rmugs pa'i mtshan nyid kyi yid kyi 'gyur ba 'byung ba kho na'o// sañjāyata eva mohādilakṣaṇo manaso vikāraḥ ta.pa.96ka/644; prasavati — de bzhin du me tog dang 'bras bu 'byung ste tathā ca puṣpaphalāni prasavanti sa. pu.47ka/84; prarohati — zhugs shing gang rtsa ba nyams pa de las me tog dang 'bras bu rnams mi 'byung ngo// yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti śi.sa.157ka/150; prabhavati — dang por thos pa la brten nas tshul bzhin yid la byed pa 'byung ngo// śrutaṃ niśrityādau manaskāraḥ prabhavati yo yoniśaḥ sū. vyā.133ka/6; sambhavati ma.vyu.6911 (98kha); saṃvartate — de 'jig rten ji ltar 'byung ba de yang rab tu shes so/ /'jig rten ji ltar 'jig pa de yang rab tu shes so// sa yathā ca lokaḥ saṃvartate, taṃ ca prajānāti yathā ca loko vivartate(, taṃ ca prajānāti) da.bhū.242ka/44; unmajjati — 'byung ba'i tshul gyis zhes bya ba ni ma 'ongs pa'i dus nas 'byung bas na zhes bya ba'i tha tshig go// unmajjanayogeneti anāgatādhvana unmajjatītyarthaḥ abhi.sphu.252kha/1059 ii. niścarati — sgra de las kyang sems can rnams la chos ston parnam pa du ma 'byung bar 'gyur ba yin no// tasmācca ghoṣādanekaprakārā sattvānāṃ dharmadeśanā niścarati bo.bhū.36ka/46; nissarati — rtsig pa la sogs pa las kyang/ /ji ltar 'dod pa bstan pa 'byung// nissaranti yathākāmaṃ kuḍyādibhyo'pi deśanāḥ ta.pa.46kha/541; kṣarati — gsung 'di dag ni zla ba las/ /bdud rtsi 'dzag pa bzhin du 'byung// mukhāt kṣarati te vākyaṃ candrād dravamivāmṛtam śa.bu.112kha/72 iii. vāti — spu'i bu ga thams cad nas ni tsan dan gyi dri 'byung ngo// sarvaromakūpebhyaścandanagandho vāti vi.va.139kha/1.29 iv. pravartate — ci yi slad du nor ba 'byung// kasmād bhrāntiḥ pravartate la.a.64kha/11; nu ma 'thungs sogs la/ /mngon par 'dod pa 'byung ba dang// stanapānādāvabhilāṣaḥ pravartate ta.sa.71ka/663; sampravartate — gnyis kyis mtha' brjod ci slad du/ /ji lta bu yang 'byung ba lags// ubhayāntakathā kena kathaṃ vā sampravartate la.a.64kha/11; āvartate — rnyed la sogs pa 'dod pa dag/ /nga rgyal la sogs mang po 'byung// lābhādikāmatā māna ityādyāvartate bahu śi.sa.147kha/142; vartate — tshe 'di'i 'dod chags sogs 'byung ste/ /chags sogs nyid phyir phyi ma bzhin// ihatyā api vartante rāgāditvādyathottare ta.sa.71ka/667; bhavati — 'di yod na 'di 'byung asmin satīdaṃ bhavati pra.a.59ka/67; rgyu yod na 'bras bu phyis 'byung ba kāraṇe sati paścāt kāryaṃ bhavati pra.a.4kha/6 v. niṣkrāmati — gcig ni shes bzhin du 'jug go/ /gzhan ni gnas pa yang gzhan ni/ /'byung ba'ang samprajānan viśatyekastiṣṭhatyapyaparo'paraḥ niṣkrāmatyapi abhi.ko.7kha/3.16; nirgacchati — pho ba bsreg nas kyang thur du 'byung ngo// pakvāśayamapi dagdhvā adhobhāgena nirgacchati śi.sa.47ka/44 vi. prasravati — de'i mche ba gnyis las chu yan lag brgyad dang ldan pa 'byung ste tasya daṃṣṭrābhyāmaṣṭāṅgopetaṃ pānīyaṃ prasravati a.śa.229ka/211
  2. i. utpatsyate — de bzhin gshegs pagser 'dzam bu'i gser gyi rgyal mtshan gyi 'od ces bya ba 'jig rten du 'byung ngo// suvarṇajambudhvajakāñcanābho nāma tathāgataḥ…loka utpatsyate su.pra.45ka/90 ii. bhaviṣyati—'di ni mkhan po dang slob dpon che ge mo zhig 'byung ba'i'o// amutrāyamācāryasya bhaviṣyatyayamupādhyāyasya vi.sū.62kha/79;
  • saṃ.
  1. = skye ba utpādaḥ — sangs rgyas 'byung ba buddhotpādaḥ sū.vyā.211ka/115; lus dang phyi rol la lhan cig skyes pa la sogs pa'i sku 'byung ba'i nges pa'o// iti dehe bāhye sahajādikāyotpādaniyamaḥ vi.pra.227ka/2.16; samutpādaḥ — 'dir ni 'byung ba rgyu yin te/ /byung ba 'bras bu yin par 'dod// heturatra samutpādaḥ samutpannaṃ phalaṃ matam abhi.ko.8ka/3.28; utpattiḥ — dkon mchog gsum 'byung ba dang rjes su mthun pa'i rgyu 'grub pa bstan pa triratnotpattyanurūpahetusamudāgamanirdeśaḥ ra.vyā.75kha/3; srog yang dag par rgyu ba ste/ srog 'byung ba'o// prāṇasañcāraḥ prāṇotpattiḥ vi.pra.227kha/2.17; 'byung ba'i byed rgyu utpattikāraṇam abhi.sa.bhā.26kha/36; bhavaḥ — 'byung ba dang 'jig pa de lta bu'i phyir bhavavibhavahetoḥ abhi.sphu.161kha/894; 'byung bar lta ba bhavadṛṣṭiḥ sa.pu.29ka/51; prabhavaḥ — sdug bsngal sdig las 'byung bar rig nas ni// duḥkhaṃ ca pāpaprabhavaṃ viditvā jā.mā.150ka/173; 'byung ba'i bden pa prabhavasatyam da.bhū.212kha/27; sambhavaḥ — rdul phran rnams kyi rang dbang du/ /re re 'byung ba yod ma yin// pratyekaṃ na cāṇūnāṃ svātantryeṇāsti sambhavaḥ ta.pa.110kha/672; udbhavaḥ — de bzhin 'jig rten thub pa'i chos/ /gsung ba'ang rang gi las las 'byung// dharmodāharaṇaṃ munerapi tathā loke svakarmodbhavam ra.vi.123kha/102; samudbhavaḥ — gal te khyed kyi gnas skabs rnams/ /rang gi ngo bos skyes bu la/ /zhi thim 'gyur sogs 'byung ba'i tshe/ /sdug bsngal sogs de'ang myong bar 'gyur// svarūpeṇaiva līyante yadyavasthāśca paṃsi vaḥ duḥkhādyapyanubhūyeta tat sukhādisamudbhave ta.sa.11kha/137; sambhūtiḥ — yid kyi rnam shes 'byung ba ni/ /rtag tu'o// manovijñānasambhūtiḥ sarvadā tri.2kha/77; udbhūtiḥ — rang gi rgyu las nges pa ste/ rang gi rgyu dang 'brel bar 'byung ba gang la yod pa de la de skad ces bya ste svahetuniyatā svahetupratibaddhā, udbhūtiryasyāsau sa tathoktaḥ ta.pa.29ka/505; prasavaḥ — tshul khrims kyi pha rol tu phyin pa dang ldan pa ni rin po che'i 'byung gnas lta bu ste/ de las yon tan rin po che thams cad 'byung ba'i phyir ro// śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt sū.vyā.141ka/18; prasūtiḥ — 'bras bu 'byung tshe skad cig gang/ /longs spyod por ni brjod bya ba// yaḥ phalasya prasūtau ca bhoktā saṃvarṇyate kṣaṇaḥ ta.sa.19ka/208; jātiḥ — bar chad med par 'byung ba las/ /gnas skabs bye brag thob pa la'ang/ /gang dag 'di longs spyod mthong ba'ang/ /dngos de dag kyang de bzhin 'grub// prāptāvasthāviśeṣe hi nairantaryeṇa jātitaḥ ye paśyatyāharatyeṣa vastunī te tathāvidhe ta.sa.25kha/274; jananam—ngo bo nyid gzhan 'byung na ni tha mar mi gyur te bhāvāntarajanane'ntyatvameva hīyeta he.bi.243kha/58; udayaḥ — chos rnams kyi 'byung ba dang 'jig pa rab tu shes so// udayāstagamanaṃ dharmāṇāṃ prajānāti da.bhū.254kha/51; nyes pa 'byung ba doṣodayaḥ jā.mā.162kha/187; samudayaḥ — 'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs pa zhes bya ba'i ting nge 'dzin gyi sgo sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukham ga.vyū.244ka/327; abhyudayaḥ — ji ltar mkha' la rtag tu ni/ /bya ba nyams shing 'byung ba ltar// yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā sū.a.155ka/40; bhāvaḥ — 'byung ba ni skye ba ste bhāvaḥ utpādaḥ ta.pa.282kha/278; prādurbhāvaḥ — de bzhin gshegs pa 'byung ba gang yin pa yastathāgatasya prādurbhāvaḥ a.sā.42kha/24; āvirbhāvaḥ — de yang tshim pa dang yongs su gdung ba med pa la sogs pa'i shes pa 'byung ba nyid las mngon par grub bo// taccāhlāda(ā)paritāpādirūpajñānāvirbhāvādevābhinirvṛttam ta.pa.236ka/943; bhavanam — gzhan du ni de med kyang 'byung ba yin na ni 'di'i dngos po de'i rgyu mtshan du mi 'gyur ro// anyathā tadabhāve'pi bhavane na tannimittako'sya bhāvaḥ pra.a.59ka/67; sṛṣṭiḥ — 'byin pa ni 'byung ba dang skyed pa zhes bya ba'i tha tshig go// sargaḥ sṛṣṭiḥ, utpāda iti yāvat ta.pa.168ka/55
  2. nirgamaḥ — byis pa mngal nas 'byung ba'i dus su srog la sogs pa'i rlung bcu skye'o// bālasya garbhānnirgamakāle prāṇādivāyūnāṃ daśānāmutpādaḥ vi.pra.49ka/4.51; dbu ma las rgyud mtha' dag 'byung ba'i ngo bo nyid kyis gnas pa dang madhyamāyāṃ sakalatantranirgamasvabhāvatayā'vasthitaḥ vi.pra.115kha/1, pṛ.13; nirgamanam — de'i lce 'byung ba'i dus na gshin rje'i mi dag gis lcags kyi sa rab tu 'bar ba la bldag tu 'jug go// (sā ca jihvā)…tasyāśca sahanirgamanakāle te yamapuruṣā bhūmāvainamāhvayanti pradīptāyomayyām śi.sa.46kha/44; niryāṇam — khyod kyis byang chub sems dpa'i 'byung ba'i sgo thos mod śrutaṃ te bodhisattvaniryāṇamukham ga.vyū.339kha/415; niṣkramaṇam — de gnyis kyis 'dod pa'i khams kyi btson ra nas 'byung du mi ster bas sgo pa lta bu yin no// tau hi kāmadhātubandhanāgārān niṣkramaṇaṃ na dattau, dauvārikavat abhi.sphu.133ka/840; niḥsaraṇam — de dag 'khor ba las 'byung ba yang dag pa ji lta ba bzhin du mi shes na ca te saṃsārānniḥsaraṇaṃ prajānanti sa.pu.52ka/92; skye ba dang mi skye bar mos pa'i lta bar lhung ba 'byung ba ma yin pa la 'byung ba'i blo'o// bhāvābhāvacchandadṛṣṭipatitaśca aniḥsaraṇe niḥsaraṇabuddhiḥ la.a.112kha/59; niṣkāsaḥ — 'byung ba dang 'jug pa la mkhas par 'bad par bya'o// niṣkāsapraveśakauśale prayateta vi.sū.79ka/96; niḥsāraḥ — dper na nyi ma'i 'od zer gcig/ /byung na 'od zer kun 'byung ba// yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ bhānoḥ sū.a. 156ka/42; niḥsṛtiḥ — de bzhin 'du shes med snyoms 'jug/ /bsam gtan tha mar 'byung 'dod pas// tathā'saṃjñisamāpattirdhyāne'ntye niḥsṛtīcchayā abhi. ko.5kha/2.42; viniḥsṛtiḥ — dper na nyi ma'i 'od zer gcig/ /byung na 'od zer kun 'byung ba// yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ bhānoḥ sū.a.156ka/42; nirhāraḥ — khye'us khye'u 'byung ba'i tshul du āṇīpratyāṇīnirhārayogena ma.vyu.6865 (98ka)
  3. = 'byung ba nyid naiṣkramyam — de mchog gi chos brgyad thob par 'gyur te'byung ba mchog thob par 'gyur ba dang so'ṣṭāvutkṛṣṭān dharmān pratilapsyate… utkṛṣṭanaiṣkramyaṃ pratilapsyate la.vi.213kha/316; sambhāvanatā — chos dkar po thams cad 'byung bas rigs lta bu'o// gotrabhūtaṃ sarvaśukladharmasambhāvanatayā ga.vyū.311ka/397
  4. = dbugs 'byung ba apānaḥ — gal te sems 'byung ba dang rngub pa'i 'bras bu yin na/ de'i tshe rlung 'byin pa dang 'dren pa rtsol ba med par yang 'gyur ro// yadi prāṇāpānakāryaṃ caitanyam, tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra.a.62ka/70
  5. bhautam — 'dir lus la phung po lnga po rnams kyi rten ni 'byung ba rnams te sa la sogs pa'i 'byung ba'i tshogs su 'gyur ro// iha śarīre pañcaskandhānāmādhāro hi bhautaṃ pṛthivyādibhūtasamūhaṃ bhavati vi.pra.227kha/2.19
  6. = lnga bhūtam, pañca — 'byung dang zhes pa lnga'o/ /slar yang 'byung ba zhes pa de'i 'og tu lnga'o// bhūtā iti pañca, punarbhūteti tataḥ adhaḥ pañca vi.pra.177ka/1.32
  7. utthānam — nyes pa 'byung ba doṣotthānam vi.sū.14kha/16; ltung dang 'byung dang ldang ba dang/ /nges par 'byung dangphyir 'dul ba nyid// āpatterutthānād vyutthānānniḥsṛteśca vinayatvam sū.a.165ka/56; samutthānam — ltung ba dang 'byung ba dang ldang ba dang nges par 'byung ba'i sgo nas 'dul ba yin par rig par bya ste āpattitaḥ samutthānato vyutthānato niḥsaraṇataśca veditavyaḥ sū.vyā.165ka/56; unmajjanam — de nas kun 'khor zhes chu gter/ /gang du rlung ni be rAm b+has/ /'bying zhing 'byung bas srog chags rnams/ /kun 'khor bdun las sgrol bar byed// athāvartābhidho'mbhodhirvairambhairyatra vāyubhiḥ majjanonmajjanairjantuḥ saptāvarteṣu tāryate a.ka.59ka/6.70
  8. pātaḥ — lus kyis ni ba spu zing zhes byed pa dang mchi ma 'byung ba dang lus 'dar ba la sogs pa nyams su myong ba dang kāyena romaharṣāśrupātagātrakampādikamanubhavan bo.pa.69ka/37; kṣaraṇam — de la nor bu dang ldan pa ni chu shel la sogs pa las chu 'byung ba la sogs pa'o// tatra maṇipratisaṃyuktaṃ candrakāntādīnāmudakakṣaraṇādi abhi.sa. bhā.52kha/73
  9. āpātaḥ — gang du srog gi bar chad 'byung ba'i dgon pa der gnas par mi bya'o// na yatra prāṇātyayāpātastatrāraṇye prativaset vi.sū.13kha/15
  10. vṛttiḥ — yongs su brtags pa'i rang bzhin 'byung ba'i mtshan nyid ni/ gzhan gyi dbang gi rang bzhin la mngon par zhen pa las 'byung ngo// parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate la.a.77ka/25; pravṛttiḥ — blo gros chen po mu stegs byed rnams ni rgyu las rgyun 'byung bar smra'i kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti la.a.70ka/18; 'byung ba'i rgyu pravṛttihetuḥ abhi.sa.bhā.104kha/141
  11. syādvādaḥ, vādaviśeṣaḥ—de kho na nyid bsdus pa'i dka' 'grel las 'byung ba brtag pa ste nyi shu lnga pa'o// iti syādvādaparīkṣā ta.pa.80ka/613;
  • pā.
  1. bhūtaḥ, o tam, pṛthvyādayaḥ — 'byung ba dag ni sa khams dang/ /chu dang me dang rlung khams rnams// bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ abhi.ko.2ka/1.12; 'dir slar yang nam mkha' ni sa la sogs pa thams cad kyi rten te/ sa la sogs pa'i 'byung ba rnams ni rten pa'o// atra punaḥ sarveṣāṃ pṛthvyādīnāmākāśamādhāraḥ, pṛthivyādayo bhūtā ādheyāḥ vi.pra.227kha/2.18
  2. recakaḥ, yogaviśeṣaḥ — 'byung ba nyid kyis ltung bar byed/ /rngub pa yis ni dbang du byed// pātanā recakenaiva kumbhakena vaśīkaret he.ta.13ka/40
  3. naiṣkramyam, dvādaśabuddhakṛtyeṣu ekam — rum dang 'khor lo skye de bzhin/ /'byung dang dga' ldan gyi gnas dang// garbhaścakraṃ tathā jātirnaiṣkramyaṃ tuṣitālayam la.a.171ka/128;
  1. bhāvī — de'i phyir 'dod pa las 'byung ba'i rang dbang gi brda yang tataśca svatantrecchābhāvī samayo'pi ta.pa.198kha/863; bhāvinī — don gyi blo yang yi ge'i mjug thogs su 'byung ba yin no zhes bya ba ni rang bzhin gyi gtan tshigs so// varṇavijñānānantarabhāvinī cārthadhīriti svabhāvahetuḥ ta.pa.207ka/882
  2. sargakaḥ — gang las dkon mchog dge ba gsum 'byung ba/ /don dam gzigs pa rnams kyi yul nyid do// viṣayaḥ paramārthadarśināṃ śubharatnatrayasargako yataḥ ra.vi.85ka/21;
  • kṛ.
  1. i. paridṛṣṭaḥ — nor sgrub pa'i thabs gtsug lag las 'byung ba śāstraparidṛṣṭāḥ dhanārjanopāyāḥ jā.mā.70ka/81; vihitaḥ — mchod sbyin gyi cho ga rig byed las 'byung ba vedavihitam…yajñavidhim jā.mā.61ka/70; gtsug lag las 'byung ba'i thabs śāstravihitānāmupāyānām jā.mā.70ka/81; udbhāvitaḥ — blo gang zhig rnam par shes pa gang gi mjug thogs su 'byung ba de ni brgyud nas des kun nas bslang ba yin te yā buddhiryadvijñānāntaramudbhāvitā sā tatsamutthitā pāramparyeṇa ta.pa.206kha/882 ii. nirgataḥ — kha nas bkres pa dang skom pa'i me 'byung bas kyang rgyun du sreg go// kṣutpipāsāgninā ca mukhanirgatena nirantaraṃ dahyate śi.sa.47kha/45
  2. bhavyaḥ — byung ba dang 'byung ba dang da ltar ni mthong ba dang thos pa dang bye brag phyed pa dang rnam par shes pa'i tha snyad rnams kyi gnas *ma yin pa'i phyir ro// dṛṣṭaśrutamatavijñātavyavahārāṇāṃ bhūtabhavyavartamānādhiṣṭhānatvāt abhi.sa. bhā.20kha/27; bhāvyaḥ — gang yang byung bar gyur pa dang gang yang 'byung ba 'di thams cad ni skyes bu nyid yin no// puruṣa evaitatsarvaṃ yadbhūtaṃ yacca bhāvyam ta.pa.190ka/96; sambhāvyaḥ — nāma prākāśyasambhāvyakrodhopagamakutsane a.ko.236kha/3.3.251; vārtāsambhāvyayoḥ kila a.ko.236kha/3.3.254
  3. bhavan — skul bar byed pas byung ba dang 'byung ba dang 'byung bar 'gyur ba dangdon rtogs par nus kyi codanā hi bhūtaṃ bhavantaṃ bhaviṣyantaṃ… arthaṃ śakto'bhyavagamayitum ta.pa.131kha/713.

{{#arraymap:'byung ba

|; |@@@ | | }}