'byung ba yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'byung ba yin
kri. samudbhavati — bdag gi ba nyid du mngon par zhen pa 'byung ba ma yin no// nāpi…ātmīyatvenābhiṣvaṅgaḥ samudbhavati ta.pa.295kha/1053; āvirbhavati — don byed pa'i shes pa de yang rang rig pa'i mngon sum du rang nyid kyis 'byung ba yin te taccārthakriyājñānamātmasaṃvedanapratyakṣatayā svayamevāvirbhavati ta.pa.235kha/942; prādurbhavati — chang la brten pa'i myos pa'i nus pa ni bska ba la sogs pa'i ro dang 'brel pa las snga na med pa 'byung ba yin la madaśaktistu madyāśritā kaṣāyādirasasamparkādapūrvā prādurbhavati pra.a.47ka/54; bhavati — tha snyad ma lus yan lag ni/ /de yi sgo nas 'byung ba yin// niḥśeṣavyavahārāṅgaṃ taddvāreṇa bhavatyataḥ ta.sa.48ka/477.

{{#arraymap:'byung ba yin

|; |@@@ | | }}