'chab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chab pa
* kri. (varta.; saka.; bcab pa bhavi., bcabs pa bhūta., chobs vidhau) praticchādayati — adhimānaṃ cotpādyājānannabudhyamāno varṇārhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati śi.sa.86ka/84; dra. 'chab par byed pa/
  • saṃ.
  1. = sbed pa praticchādaḥ — nābhāve'ṅgasyodbhāvanāyātmacittānāṃ praticchādaḥ vi.sū.86kha/104; praticchādanam — avadyapraticchādanam vi.sū. 40kha/51; 'chab pa'i pham par 'gyur ba praticchādanapārājayikam vi.sū.50kha/64
  2. mrakṣaḥ — na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā sa.pu.42ka/74
  3. (?) samarthanam — sbed pa ni 'chab pa'o saṃpradhāraṇā tu samarthanam a.ko.2.8.25;
  • pā. mrakṣaḥ
  1. parīttakleśabhūmikaḥ dharmaḥ — krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko.2.27; 'chab pa ni bdag gi kha na ma tho ba mkhyud pa mrakṣa ātmano'vadyapracchādanā tri.bhā.159kha/65
  2. daśasu paryavasthāneṣu ekam — āhrīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā krodhamrakṣau ca abhi.ko.
  3. 48;

{{#arraymap:'chab pa

|; |@@@ | | }}