'chad par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chad par 'gyur
* kri.
  1. (varta.) abhidhīyate — śabdādarthamatistena laukikairabhidhīyate ta.sa.99kha/880; pratyāharati — uktaṃ deśanāpāre mayā…yathā ekamapyakṣaraṃ tathāgatā nodāharanti na pratyāharanti la.a.132kha/78; bhāṣayati — etaddhi bhāṣitaṃ buddhairbhāṣante bhāṣayanti ca la.a.141ka/87
  2. (bhavi.) vakṣyati — trividhaṃ liṅgamityādinā trirūpameva liṅgamanantaraṃ vakṣyati vā.ṭī.51ka/3; vakṣyate — tathā pramāṇāpramāṇabheda iti hi vakṣyate pra.a.3kha/5; deśayiṣyati — viṣṇurmaheśvaraścāpi sṛṣṭitvaṃ deśayiṣyati la.a.188kha/159; deśayiṣyate — yaiśca tairbuddhairbhagavadbhiḥ dharmo deśito deśayiṣyate deśyate ca a.sā.131ka/75; kathayiṣyati — kathayiṣyatyavaśyaṃ me vṛttameṣa mahīpateḥ nindyaṃ karma kṛtaṃ tāvadadhunā kiṃ karomyaham a.ka.8.67; pratipādayiṣyati — yathā ca nityānāṃ vyakterasaṃbhavaḥ, tathā paścāt pratipādayiṣyati ta.pa. 173ka/803; abhidhāsyate — abhidhāsyata iti samanantarameva bahirarthaparīkṣāyām ta.pa.100kha/650; bhāṣiṣyate — buddhairbhagavadbhirbhāṣitāni bhāṣante bhāṣiṣyante ca la.a.158ka/106
  3. apakṣīyate — aṣṭāvapakṣālā apakṣīyante abhi.sphu.291kha/1141; viśīryate — tvaritaṃ tvaritaṃ kṣuradhāropacite mahāpathe pādā viśīryante kā.vyū.216ka/276;

{{#arraymap:'chad par 'gyur

|; |@@@ | | }}