'chag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chag pa
* kri. (varta.; saka.; bcag pa bhavi., bcags pa bhūta., chogs vidhau)
  1. caṃkramati — evaṃ ṣaṭpāramitāsāṃkathyaṃ kṛtvā svakasvakāni caṃkramaṇāni caṃkramanti kā.vyū.229ka/291; caṃkramyate — sa la 'gro ba bzhin du mkha' la'ang 'chag caṃkramyase vyomni yathaiva bhūmau jā.mā.345/201
  2. (?) caṃkramyate sma — dvitīye saptāhe tathāgato dīrghacaṃkramaṃ caṃkramyate sma trisāhasramahāsāhasralokadhātumupagṛhya la.vi.180ka/274;
  • saṃ.
  1. kramaḥ — sa brāhmaṇastasmin bhūyasyā mātrayādhyavasito nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131; caṃkramaṇam — taptapūṣādikoraṇacaṃkramaṇaśākhādyākarṣaṇamaṇḍalakāmā jñānatadabhiprāyatāyāmanāpattiḥ vi.sū.30kha/38
  2. pā. caṃkramaḥ, īryāpathabhedaḥ — catvāra īryāpathāḥ, caṃkramaḥ sthānaṃ niṣadyā śayyā ca bo.bhū.104ka/133
  3. bhaṅgaḥ — rus pa 'chag pa asthibhaṅgaḥ bo.pa.35; bhedanam — dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ la.a.62ka/7; sphuṭanam — sphuṭanaṃ kledaśca kāṣṭhasya tasmād ayomayīnām vi.sū.95ka/113; ākoṭanam — 'chag par rmel ba'o vicaṭanamākoṭanasya vi.sū.26ka/32
  4. mardanam — yathā dhānyamardane yo balīvardaḥ stambhād dūre bhramati, sa śīghragāmī bahubhiḥ padaiḥ pradakṣiṇāṃ karoti vi.pra.189ka/1.53;
  • kṛ. caṅkramyamāṇaḥ — lakṣaṇavyañjanopetaṃ vicitreryāpathakriyam caṅkramyamāṇaṃ tiṣṭhantaṃ niṣaṇṇaṃ śayanasthitam ra.vi.123ka/100.

{{#arraymap:'chag pa

|; |@@@ | | }}