'chang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chang ba
= 'dzin pa
  • kri. (varta.; saka.; bcang babhavi., bcangs pa bhūta., chongs vidhau) dhārayati — ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati…uddiśati svādhyāyati a.sā.46ka/26; vahati — ye mānaśatruvijayāya vahanti mānam bo.a.7.59;
  • saṃ. dhāraṇam — snam sbyar 'chang bachos gos 'chang balhung bzed 'chang ba saṃghāṭīdhāraṇam…cīvaradhāraṇam …pātradhāraṇam śrā.bhū.47kha/115; śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ sū.a.140ka/16;
  • u.pa. dharaḥ — dvātriṃśallakṣaṇadharaḥ kāntastrailokyasundaraḥ vi.pra.156ka/3.105; 0dhārī — gzugs sna tshogs 'chang ba viśvarūpadhāriṇaḥ la.a.56kha/5; ma.vyu.6778; 0dhṛk — vijñānadharmatātīto jñānamadvayarūpadhṛk vi.pra.139kha/1, pṛ.39; 0bhṛt — sa gzhi 'chang kṣmābhṛt a.ko.2.3.1; thod pa 'chang ba kapālabhṛt a.ko.1.1.33;
  • kṛ. dhārayan — āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan…sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate a.sā.46ka/26.

{{#arraymap:'chang ba

|; |@@@ | | }}