'chi ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chi ba
* kri. (varta., bhavi.; aka.; shi ba bhūta.) mriyate — tadvadāryaḥ phalāt parihīṇo'pi tatphalam alabdhvā na mriyate abhi.sphu.223kha/1005; bo.pa.34; kālaṃ karoti — naiva hi kaścit phalāt parihīṇaḥ kālaṃ karoti abhi.bhā.35kha/1005;
  • saṃ.
  1. mṛtyuḥ — kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ bo.a.2.34; syātpañcatā kāladharmo diṣṭāntaḥ pralayo'tyayaḥ anto nāśo dvayormṛtyurmaraṇaṃ nidhano'striyām a.ko.2.8.116; maraṇam — ahaṃ punaḥ punaḥ durgativyādhimaraṇacchedabhedādyavāpnuyām bo.a.4.14; nidhanaḥ, onam — divi bhuvi phaṇiloke śaiśave yauvane vā jarasi nidhanakāle garbhaśayyāśraye vā a.ka.83.34; kālakriyā — amitāyuṣaḥ sattvā abhūvan na niyatāyuṣaḥ, nāsti antareṇa kālakriyā ga.vyū.20ka/208; vipattiḥ — vipattibhītyā tasyāpi kanyānāmākarotpitā a.ka.92.12; uparatiḥ — ayaṃ kāyaḥ suciramapi tiṣṭhan varṣaśatamvā tiṣṭhati…asti cāsyārvāguparatiḥ śrā.bhū.34ka/81; uparamaḥ, dra. 'chi ba uparaman abhi.ko.2.15; vyuparamaḥ — nirvṛttirvyuparamarugjarāvimuktā ra.vi.1.66; niḥsaraṇam śrī.ko.185ka
  2. = 'chi ltas ariṣṭam — āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ ṣaṇmāsaśeṣameva āyurjñātvā cintāntaro'bhavat a.ka.6.102
  3. = 'chi 'pho cyutiḥ — 'chi ba'i sems cyuticittam abhi.bhā.133-1/78; 'chi ba dang 'pho ba cyutisaṃkramaḥ ma.vyu.2986; cyāvanam ma.vyu.2985;
  • kṛ. mriyamāṇam — mriyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti abhi.bhā.11kha/901; uparaman — nirodhayatyuparamannārūpye jīvitaṃ manaḥ upekṣāṃ caiva abhi.ko.2.15.

{{#arraymap:'chi ba

|; |@@@ | | }}