'ching ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'ching ba
* kri. (varta.; saka.; bcing ba bhavi., bcings pa bhūta., chings vidhau) badhnāti — viṣayasnigdhān badhnāti a.ka.104.16; de yi rjes 'gro rjes su 'ching tamanvetyanubadhnāti kā.ā.2.64; badhyate — badhyante svavikalpena bālāḥ la.a.120ka/66;
  • saṃ.
  1. bandhaḥ — 'ching ba'i lcags sgrog bandhaśṛṅkhalā a.ka.37.5; las kyi 'ching ba karmabandhaḥ a.ka.50.31; bandhanam — 'ching ba'i lcags kyi sgrog bandhanaśṛṅkhalā a.ka.24.161; srid pa'i 'ching ba bhavabandhanam a.ka.41.68; yul la chags pa'i 'ching ba viṣayasnehabandhanam a.ka.41.47; nibandhaḥ — nibandhasaṃgraho yathā rajjvādinā kāṣṭhabhārādikasya abhi.sa.bhā.34ka/47; nibandhanam — nedānīmasti me kṛtyametairmāyānibandhanaiḥ a.ka.24.168; veṣṭanam vi.va.336kha/2.142
  2. = 'ching thag nigaḍaḥ — 'ching bas bcings pa nigaḍairbaddhaḥ ta.sa.19kha/213; bandhanī — taruṇaśapharotphālālolāḥ parapriyasaṃgamā vidadhati nṛṇāmāsthāṃ mithyāsthirasthitibandhanīm a.ka.67.22;
  • nā. bandhiḥ, asuraḥ ma.vyu.3395.

{{#arraymap:'ching ba

|; |@@@ | | }}