'ching byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'ching byed
= 'ching bar byed pa
  • kri. badhnāti — svayameva badhnāti yāvadevātmanaḥ kṛtyaniṣpattaye bo.bhū.14kha/16;
  • saṃ.
  1. bandhanam — puṇyena pāpena ca veṣṭiteyaṃ saṃsāriṇāṃ karmaphalapravṛttiḥ sitāsitā bandhanarajjureṣā tatsaṃkṣaye mokṣapathaṃ vadanti a.ka.46. 47; ajayyaṃ samarodyoge surāṇāmapi bandhanam taṃ jīvitādhikaṃ tasmai dadau prītyā phaṇīśvaraḥ a.ka.64. 63
  2. = gdon bandī, kārāgṛhasthaḥ — gdon dang 'byung po 'ching byed do pragrahopagrahau bandyām a.ko.2.
  3. 119
  4. = 'ching bu kācaḥ, kṣāramṛttikā mi.ko. 142ka
  5. nalvaḥ, kiṣkucatuḥśatam mi.ko.21kha
  6. pāśakaḥ mi.ko.42kha
  7. = sbrel thag yotram, yoktram mi.ko.35kha

{{#arraymap:'ching byed

|; |@@@ | | }}