'chums pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'chums pa
* saṃ. niyantiḥ — kathaṃ bhāvitakāyo bhavati ? kāyād vigatarāgo vigataspṛhaḥ vigatapipāso vigatapremā vigataniyantiḥ abhi.sphu.264kha/1081; kāmayogaḥ katamaḥ ? vistareṇa yāvad yo'sya bhavati kāmeṣu kāmarāgaḥ kāmacchandaḥ kāmasnehaḥ…kāmaniyantiḥ kāmādhyavasānam abhi.bhā. 232-1/834; dra. 'chums par byed pa/
  • vi.
  1. = ser sna can kadaryaḥ, kṛpaṇaḥ — kadarye kṛpaṇakṣudrakiṃpacānamitaṃpacāḥ a.ko.3.1.46
  2. = zhen pa gṛddhaḥ mi.ko.126ka

{{#arraymap:'chums pa

|; |@@@ | | }}