'dab bzang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dab bzang
= mkha' lding suparṇiḥ, o rṇī, garuḍaḥ ma.vyu.4872; rdzus te skye ba rnams ni klu dang 'dab bzangs la sogs pa lta bu'o// upapādukāstu (nāga)suparṇīprabhṛtayaḥ abhi.bhā.115kha/402; klu gzhon nu skyes nas ring po ma lon pa zhig 'dab chags kyi rgyal po 'dab bzangs kyis ri rab kyi bang rim gyi steng du drangs pa dang anyatamaśca acirajātako nāgakumāraḥ suparṇinā pakṣirājena sumerupariṣaṇḍāyāmupariṣṭhādapahriyate vi.va.118ka/2. 97; garutmān — garutmān garuḍastārkṣyo vainateyaḥ khageśvaraḥ nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ a.ko.1.1.30; garuto'sya santīti garutmān a.vi.1.1.30.

{{#arraymap:'dab bzang

|; |@@@ | | }}