'dab chags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dab chags
= bya pakṣī, vihaṅgamaḥ — mkha' la myur 'gro mkha' 'gro'i bdag po 'gro ste 'dab chags gzhan pa 'gro ba min nam ci// ākāśe śīghragāmī vrajati khagapatiḥ kiṃ na yātyanyapakṣī vi.pra.108kha/1, pṛ.3; khagaḥ — 'dab chags dbang khageśvaraḥ a.ka.312kha/108.176; vihaṅgaḥ — 'dab chags rgyal po vihaṅgarājaḥ a.ka.309ka/108.141; śakuniḥ — nam mkha' la yang skyil mo krung bcas nas 'dug ste/ dper na 'dab chags bya bzhin no// ākāśe paryaṅkeṇa krāmati, tadyathā śakuniḥ pakṣī abhi.sphu.232ka/1019; patagaḥ — 'dab chags dbang patageśvaraḥ a.ka.306kha/108. 118; patatriḥ — kye ma khu byug'dab chags tshogs kyi rgyal po bhoḥ kokilottama…patatrigaṇasya rājan vi.va.215kha/1.91; patan — 'dab chags rnams kyi gtso bo khyod/ /chos kyi don yang mi sems sam// kathaṃ nu patatāṃ śreṣṭha dharme'rthaṃ na samīkṣase jā.mā.121kha/140; pakṣavātaḥ* — phye ma leb dang 'dab chags dang/ /rgya mtsho dag gis ri rab ltar/ /brtan pa grogs ngan sdug bsngal dang/ /zab mo thos pas mi g.yos so// kumitraduḥkhagambhīraśravādvīro na kampate śalabhaiḥ pakṣavātaiśca samudraiśca sumeruvat sū.a.222kha/131.

{{#arraymap:'dab chags

|; |@@@ | | }}