'dar bar gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dar bar gyur pa
bhū.kā.kṛ.
  1. kampitaḥ — ma bsad sdig pa drag po ni/ /thos nas 'dar bar gyur pa de// tasya mātṛvadhakrūrapāpaśravaṇakampitā a.ka.194ka/82.24; samākampitaḥ — de'i sgra snying rje rje skad zer ba des snying 'dar bar gyur nas tasya tena karuṇenākranditaśabdena samākampitahṛdayāḥ jā.mā.28ka/33; dravībhūtaḥ — ha cang mang bas 'dar bar gyur phru blugs so/ /bye ma'am sa'i'o// prābhūtyena dravībhūtāvāstaradānam vālukāyāḥ pāṃśorvā vi.sū.13ka/14
  2. ghṛṣṭaḥ — so la sos phan tshun 'dar bar byed de/ de 'dar bar gyur na anyonyaṃ dantairdantān ghṛṣyati tatra ghṛṣṭe sati vi.pra. 178kha/3.191;

{{#arraymap:'dar bar gyur pa

|; |@@@ | | }}