'debs byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'debs byed
= 'debs par byed
  • kri.
  1. avaropayati — de dag gi sa bon 'debs par byed bījaṃ teṣāmavaropayati sū.bhā.241ka/155; kṣipate — rnam par shes dang bcas pa'i yid/ /rtag tu bag chags 'debs par byed// manaśca sahavijñānairvāsanāṃ kṣipate sadā la.a.167ka/121
  2. praharati — bong ba dang dbyug pa dang mtshon gyis kyang 'debs par byed pa loṣṭhenāpi daṇḍenāpi śastreṇāpi praharanti śrā.bhū.31kha/79;
  • saṃ.
  1. = mda' ropaḥ, śaraḥ — pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ kalambamārgaṇaśarāḥ patrī ropa iṣurdvayoḥ a.ko.2.
  2. 87; ropayati mohayati śatrumiti ropaḥ rupa vimohane a.vi.2.8.87
  3. = ru rta vāpyam, kuṣṭhauṣadham mi.ko.57kha;

{{#arraymap:'debs byed

|; |@@@ | | }}