'dod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dod pa
*kri. (avi.; saka.)
  1. icchati — rtog ge can rnams 'dod pa ltar// yathaivecchanti tārkikāḥ la.a.185kha/155; kāṅkṣati — bkres par gyur pa zas dag 'dod bhakṣyaṃ kṣudhā kāṅkṣati a.ka.249kha/29.32; ākāṅkṣati — yon tan gang gang 'dod pa yaṃ yaṃ guṇamākāṅkṣati sū.bhā.229ka/140; abhilaṣati — dge ba kun tu spyod pa kho na 'dod pa'o// kuśalasamācāramevābhilaṣati bo.bhū.99kha/127; utkaṇṭhayati—gang gi tshe khyod gyos po'i khyim na 'dug pa de'i tshe ni 'grogs bshes de 'dod do// tvaṃ yadā śvaśuragṛhe tiṣṭhasi tadā sapremakasyārthe utkaṇṭhayasi vi.va.201kha/1.75; uśati — de la snod kyi 'jig rten gyi/ /gnas par 'dod pa'i 'og dag gi/ tatra bhājanalokasya sanniveśamuśantyadhaḥ abhi.ko.8kha/506; uśanti icchantītyarthaḥ abhi.sphu.506; spṛhayati—gang phyir rgya mtshor sa 'og gnas de la 'dod pas// jalanidhigataṃ pātālasthaṃ yataḥ spṛhayanti tam ra.vi.126ka/110; ākāḍkṣate — skyes pa dang phrad par 'dod do// puruṣeṇa sārdhaṃ saṃyogamākāṅkṣate śi.sa.134kha/131; īhate — bdag gi mig ni de la lta bar 'dod// dṛṣṭistadālokanamīhate me a.ka.122kha/65.54; rocate — dro bar gyur pa'i gnas skabs na ni bden pa la chung ngu bzod cing 'dod do// ūṣmagatāvasthāyāṃ mṛdu satyaṃ kṣamate rocate abhi.sphu.167kha/909; iṣyate — ci'i phyirkhyad par med pa 'di yang 'dod ce na kimarthaṃ punarayaṃ…aviśeṣaśceṣyate sū.bhā.169ka/61; prārthayate — yang ci 'dod kiṃ bhūyaḥ prārthayase a.śa.96kha/86
  2. iṣyatām — des na nges par skyon med par/ /byas dang bshad pa nyid 'dod kyi// tena niścitanirdoṣakṛtākhyātatvamiṣyatām ta.sa.113ka/978;
  • saṃ.
  1. icchā — 'dod pa thams cad yongs rdzogs byed// sarvecchāparipūrakam sū.a.197ka/98; dohadam icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ kāmo'bhilāṣastarṣaśca a.ko.1.8.27; icchati yayeti icchā iṣu icchāyām a.vi.1.8.27; dra. brjod par 'dod pa vivakṣā ta.pa.134ka/3; abhilāṣaḥ — rnal 'byor 'dod pa yid la byed pa yogābhilāṣamanaskāraḥ sū.a.178ka/72; manorathaḥ — dga' ba'i dga' ston 'dod pa ratyutsavamanorathaḥ kā.ā.330kha/2.261; vāñchā — gal te khyod la da lta yang/ /sdig gzhom phun tshogs thob 'dod pa/ /yod na adyāpi yadi te pāpaṃ hantuṃ prāptuṃ ca saṃpadam vāñchāsti a.ka.339kha/44. 41; abhivāñchā—skyon rnams bsal bar 'dod pa yis// doṣatyāgābhivāñchayā ta.sa.22kha/242; ākāṃkṣā — thug med ma yin gzhan la ni/ /'dod pa ldog phyir zhes byar gnas// nānavasthā parākāṃkṣāvinivṛtteriti sthitam ta.sa.108kha/950; ākāṃkṣaṇam — de dag gi sdug bsngal zad par 'dod pa'i phyir teṣāṃ duḥkhakṣayākāṅkṣaṇāt sū.bhā.140kha/17; abhilaṣaṇam — ro la sogs pa la dran pa sngon du song ba'i 'dod pa rasādiṣu smaraṇapūrvamabhilaṣaṇam ta.pa.249ka/213; lipsā — de nas bram ze bu tsha dag /khyer nas nor ni 'dod pa yis// atha tau dārakau vipraḥ samādāyārthalipsayā a.ka.207kha/23.48; spṛhā — 'dod pas brlan pasbzhin bde (pad )bltas// mukhāravindaṃ… dadṛśuḥ spṛhārdrāḥ a.ka.246kha/28.69; samīhā — rang gi don 'dod pa dang dmyal ba la sogs par skyes pa'i dus na med pa'i phyir ro// svārthasamīhāvelāyāmasambhavāt, narakādisambhave ca pra.a.101ka/108; 'di ltar de'i ltos pa ni de ltar gnas pa nyid yin gyi/ 'dod pa ni ma yin te yatastathāvṛttireva tasyāpekṣā, na tu samīhā ta.pa.226kha/168; āśā — des na de dag rnams la ni/ /rtag pa nyid 'dod rgyu mtshan med// prāpnuvanti tatasteṣu nityatāśā'nibandhanā ta.sa.95kha/843; pratyāśā — rig byed gang kho na'i tshad ma nyid brtan par byed par 'dod pas yasyaiva vedasya prāmāṇyasthirīkaraṇapratyāśayā ta.pa.258ka/987; āśaṃsā — gzhan las tshad ma nyid du 'dod pa na thug pa med par thal bar 'gyur ba'i phyir ro// parataḥprāmāṇyāśaṃsāyāmanavasthāprasaṅgāt ta.pa.217ka/904; vivakṣā — 'dod pa tsam las byung ba yi/ /brda ni rjes su sgrub byed yin// vivakṣāmātrasambhūtasaṅketānuvidhāyinaḥ ta. sa.20kha/219; chandaḥ — de'i phyir sim par 'dod pas brgal ba la sogs pa la ni ltung ba med do// tasmāt prahlādanacchandenāvatāraṇādāvanāpattiḥ vi.sū.44kha/56; arthaḥ — ling nga sogs pa sgra yi gnas/ /sgom pa bzhin du brjod pa yin/ /kun 'dod bshad pa thams cad la/ /yod pa 'di ni gzhan yin no// śabdātmabhāvanāmāhuranyāmeva liṅādayaḥ iyantvanyaiva sarvārthā sarvākhyā teṣu vidyate pra.a.13ka/15; ruciḥ — 'dod pa yang rnam pa gsum ste/ tshig bsdus pa dang bar ma dang rgya chen po 'dod pa'i phyir te rucirapi trividhā—saṃkṣiptamadhyavistaragrantharucitvāt abhi.bhā.36kha/63; abhiruciḥ — rang gi rgyud kyi rnam par shes pa snga ma'i 'dod pa'i khyad par las yin pas svasantānapūrvavijñānasyaivābhiruciviśeṣāt pra.a.79ka/86; utkaṇṭhā — de la yongs su gdung ba ni nges par 'byung ba dang rab tu dben pa la brtson pa'i nyon mongs pa can gyi 'dod pa dang mi dga' ba dang tatra paritama(paritāpa)nā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ śrā.bhū.156ka/399; mi bdag gis/ /'dod pa'i gdon ni ma btang ste// nṛpatirnotkaṇṭhāgrāhamatyajat a.ka.182ka/20. 79; prārthanā — 'di ni dka' thub che bas sum cu rtsa gsum pa'i bdag po'i dpal thob par bya ba'ang 'dod pa tsam gyis 'grub par rig nas tapaḥprakarṣādasya prārthanāmātrāpekṣaṃ tridaśapatilakṣmīsamparkamavagamya jā.mā.33ka/38; 'gro ba dang 'chi 'pho dang skye ba dang 'dod pa dangde dag ni kye bram ze khyod kyi gatiścyutirupapattiḥ prārthanā…etadbho brāhmaṇa tvadīyam la.a.126kha/72; lobhaḥ — 'dod pa'i zhags pa lobhapāśaḥ jā.mā.10kha/10; vi.sū.61ka/77; tṛṣṇā — legs par zin na phyi ma dang/ /phyi ma 'dod pas de spang bya// susamāptaṃ ca tanmuñceduttarottaratṛṣṇayā bo.a.23ka/7.66; praṇidhānam — dbang po gcig gi shes pa'i gzung bar bya ba mig la sogs pa 'dod pa la mngon du phyogs pa'i dngos po gnyis gcig la gcig ltos pa na shes pa gcig la 'dre ba zhes bya'o// ekendriyajñānagrāhyaṃ locanādipraṇidhānābhimukhaṃ vastudvayamanyonyāpekṣamekajñānasaṃsargi kathyate nyā.ṭī.50ka/101
  2. madaḥ — 'dod pas rgyas pa'i bya rgod kyis/ /mchu gcod 'dod ldan dag gis bzhin// khaṇḍayatyadharaṃ gṛdhraḥ kāmīva madanirbharaḥ a.ka.217kha/24.109; anaṅgaḥ — 'dod pa bsten pa anaṅgasevā vi.sū.52kha/67; smaraḥ — 'dod pas gzir na rigs pa'i lugs/ /mkhas pa rnams kyang mi dran no// vidvāṃso'pyucitāṃ nītiṃ na smaranti smarāturāḥ a.ka.182ka/20.79; madanaḥ — chang 'dra'i mig ldan zur mig gi /mtshon gyis 'dod pa 'di rgyal te// madano madirākṣīṇāmapāṅgāstro jayedayam kā.ā.337kha/3.79
  3. = 'dod lha kāmaḥ — 'dod pa'i chung ma gzhan bzhin de mthong nas// vilokya tāṃ kāmavadhūmivānyām a.ka.295kha/108.24; smaraḥ — 'dod pa'i dga' ma skye ba gzhan thob bzhin// janmāntarasyeva ratiḥ smarasya a.ka.51ka/59.10; anaṅgaḥ — 'dod pa la ni thal mo sbyor// anaṅgāyāñjaliṃ dadhe kā.ā.337kha/3.79; kandarpaḥ — g.yon mig 'dod pa gtum po 'di/ /nges par bdag la brtse ba med// kāmaṃ kandarpacaṇḍālo mayi vāmākṣi nirdayaḥ kā.ā.320kha/1.64
  4. matam — bya ba dag pa nges sbyor du/ /smra ba rnams kyi 'dod pa ni// śuddhakāryaniyogavādināṃ matam pra.a.11kha/13
  5. abhyanujñā — 'dod pa zhes bya ba ni 'jig rten 'dod pa nyid do// abhyanujñā lokasammatatvam ta.pa.135ka/721
  6. = 'dod pa nyid kāmatā — byang chub sems dpas rgyal po de'i rab tu mdza' bar 'dod pashes nas bodhisattvastasya rājñaḥ parāṃ prītikāmatāmavetya jā.mā.127ka/146; eṣitā—byang chub sems dpa'i sems can rnams la dga' ba gang yin pa dang phan pa dang bde bar 'dod pa gang yin pa dang yā sattveṣu bodhisattvasya priyatā yā ca hitasukhaiṣitā sū.bhā.194ka/93; chandikatā — khyod kyis chos 'di dag nyid la rab tu don du gnyer ba dang 'dod pas gus pa mchog tu bskyed par bya eteṣveva tvayā dharmeṣu gauravamutpādayitavyaṃ bhūyasyā mātrayā arthikatayā chandikatayā ca a.sā.432ka/243; lāmpaṭyam — srog chags za bar 'dod pa'i phyir prāṇibhakṣaṇalāmpaṭyāt ta.pa.192ka/100
  7. = mchod sbyin gyi las iṣṭam, kratukarma — atha kratukarmeṣṭam a.ko.2.7.28; ijyate iṣṭam yaja devapūjādau a.vi.2.7.28
  8. kāmaḥ, puruṣārthaviśeṣaḥ — trivargo dharmakāmārthaiścaturvargaḥ samokṣakaiḥ a.ko.2.7.57;
  • pā.
  1. kāmaḥ — 'dod pa'i khams kāmadhātuḥ abhi.ko.7ka/380; 'dod pa zhes bya ba 'di ci yin zhe na/ mdor bsdu na khams kyi zas dang 'khrig pa dang ldan pa'i 'dod chags yin te ko'yaṃ kāmo nāma ? samāsataḥ kavaḍīkārāhāramaithunopasaṃhito rāgaḥ abhi.bhā.110ka/385
  2. icchā, guṇapadārthabhedaḥ ma.vyu.4614; mi.ko.101kha;
  1. utsukaḥ — de ni… /mchog tu blta ni 'dod par gyur// draṣṭuṃ so'bhavadbhṛśamutsukaḥ a.ka.242ka/28.22; rang yul 'gro bar 'dod pa svadeśagamanotsukaḥ a.ka.135kha/67.17; mdzes ma blta bar 'dod pa sundarīdarśanotsukaḥ a.ka.107kha/10.87; abhilāṣī — de la srid pa 'dod pa ni rnam pa gnyis su rig par bya ste tatra bhavābhilāṣiṇo dvividhā veditavyāḥ ra.vyā.89ka/27; abhilāṣukaḥ — 'khor ba'i bde ba 'dod pas saṃsārasukhābhilāṣukaiḥ bo.pa.47ka/7; kāmaḥ — mtho ris 'dod pa sbyin sreg gis mchog sbyin bya'o// svargakāmo'gniṣṭomena yajeta ta.pa.131kha/713; pra.a.7ka/8; kāṅkṣī — yang na rdzogs pa'i byang chub 'dod pa rnams nyid kyi khyad par dag go/ athavā saṃbodhikāṅkṣiṇāmeva viśeṣaṇāni bo.pa.47ka/7; ākāṅkṣī — brtson med 'bras bu 'dod pa dang// nirudyamaphalākāṅkṣin bo.a.20kha/7.13; abhikāṅkṣī — yon tan 'dod pa guṇābhikāṅkṣī rā.pa.235ka/129; kāṅkṣakaḥ — gzhan pa'i sems kyis skad cig kyang/ /dngos grub 'dod pas mi gnas so// kṣaṇamapyanyacittaḥ sanna tiṣṭhet siddhikāṅkṣakaḥ he.ta.14ka/44; lālasaḥ — dpyod pa pa rnams rang rang (rang dbang )gis/ /thos pa 'dod pas 'di ltar gnas// iti mīmāṃsakāḥ prāhuḥ svatantraśrutilālasāḥ ta.sa.119ka/1024; mthong bar 'dod pa darśanalālasaḥ jā.mā.35ka/40; īpsuḥ — grags 'dod rnams kyis kīrtimīpsubhiḥ kā.ā.322ka/1.105; gṛdhraḥ — lag 'gro gang/ /za 'dod gdengs can dgra yis ni// bhujagagrāsagṛdhraḥ phaṇidviṣaḥ a.ka.309kha/108.147; gṛdhnuḥ u.vṛ.38kha/; arthī — shes 'dod rnams la jñānārthinām jā.mā.3kha/2; zas 'dod pa rnams la ni zas annamannārthibhyaḥ jā.mā.7kha/7; arthikaḥ — phongs shing 'dod pa la tshul khrims vighātārthikaśīlam bo.bhū.74ka/95; prekṣaḥ — rab tu 'byung bar 'dod pa'i mi de slar btang ba na ni rab tu 'byung bar 'dod pa'i mi phyir btang ba'o// tasya pravrajanaprekṣasya puruṣasya pratyākhyānaṃ pravrajanaprekṣapuruṣapratyākhyānam abhi.sphu.268kha/1088; vi.sū.8kha/9; eṣī — mi phan 'dod pa'i mi rnams ni// narāṇāmahitaiṣiṇaḥ jā.mā.114ka/132; kāmī — 'dod pa'i sems can rnams kyi nang du skye'o// kāmiṣu sattveṣu saṃjāyate sū.bhā.214ka/119; kāminī — dper na 'dod pas gdungs pa 'dod pa goms par byed pa bzhin no// yathā kāminīṃ bhāvayataḥ kāmāturasya ta.pa.299ka/1059; vallabhaḥ — bdag ni 'dod pa gang yin de/ /ji ltar de ni 'jig par 'dod// yasyātmā vallabhaḥ tasya sa nāśaṃ kathamicchati pra.a.140kha/150; vatsalaḥ — khyod ni 'gron la dga' zhing yon tan 'dod// priyātithitvaṃ guṇavatsalasya te jā.mā.127ka/146;

{{#arraymap:'dod pa

|; |@@@ | | }}