'dod pa can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dod pa can
vi. kāmī — 'dod pa can rnams kyi mos pa ni khyi dang 'dra'o// kāmināmadhimuktiḥ śvasadṛśī sū. bhā.163kha//54; kāminī — de nyid kyang goms pas 'dod pa can gyi rnam par rtog pa bzhin du rab kyi mthar thug par 'gro ba srid pa'i phyir sa eva ca bhāvanayā kāminīvikalpavat prakarṣagamanasambhavād ta.pa.296ka/1054; kāmukaḥ — dper na 'dod pa can la sogs pa'i bud med la sogs pa'i khyad par (?) bzhin no// yathā kāmukāderaṅganādayo viṣayāḥ ta.pa.311ka/1084; kāmuke kamitā'nukaḥ kamraḥ kāmayitā'bhīkaḥ kamanaḥ kāmano'bhikaḥ a.ko.3.1.21; eṣī — gzugs brnyan 'char bar 'dod pa can// pratibimbodayaiṣiṇaḥ ta.sa.81ka/749; vāñchāvān *pra.180/21; icchantikam — 'dod pa can ni rnam lnga dang// icchantikaṃ pañcavidham la.a.170kha/128; dra. 'dod chen pa/

{{#arraymap:'dod pa can

|; |@@@ | | }}