'dod par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dod par bya ba
vi. eṣṭavyam — gal te des bdag sdug bsngal bar/ /'dod bya sdug bsngal bde min nyid// duḥkhe ca tenātmaiṣṭavyo yadi duḥkhī sukhī na tu pra.a.141ka/151; abhilakṣaṇīyam — 'di lta ste dper na kha zas bzang po dug can zhig yod la/ de bzhin du de'i kha dog dangreg pa'i sgo nas 'dod par bya ba'ang yin mod kyi tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet, kiṃ cāpi tadvarṇataśca…sparśataśca abhilakṣaṇīyaṃ bhavati a.sā. 134ka/77; spṛhaṇīyam — mdzes ldan grogs mo 'di/ …/'dod par bya ba'i gzugs can 'bad pas thob// ayaṃ dyutimān vayasyaḥ prāptaḥ prayatnātspṛhaṇīyarūpaḥ a.ka.124kha/65.74; a.ka.365ka/48.87; pratikāṅkṣitavyam ma.vyu.6382; kamanīyam — nyams shing nyams na 'dod par bya ba yin pa'i phyir te/ don du gnyer bar bya ba yin pa'i phyir ro// parihāṇau parihāṇau kamanīyatvāt prārthanīyatvādityarthaḥ abhi.sphu.219ka/998.

{{#arraymap:'dod par bya ba

|; |@@@ | | }}