'dor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dor ba
*kri. (varta.; saka.; dor bhavi, bhūta., vidhau)
  1. tyajati — ji ltar yul gzhan 'dor zhing yul gzhan du 'jug pa yathā tadanyaṃ deśaṃ tyajatyanyaṃ deśaṃ krāmati abhi.sphu.209ka/982; kṣipati — zos nas rus pa rnams lcags kyi grong khyer de nyid du 'dor ba tān bhakṣayitvā asthīnyatraivāyase nagare kṣipanti kā.vyū.223kha/286; nikṣipati — gang zhig tshe 'di'i phung po rnams 'dor zhing gtong la ya imāṃśca aihikān skandhān nikṣipati tyajati abhi.sphu.321ka/1208; jahāti — chos kyang ma 'ongs pa'i dus nas da ltar byung ba'i dus su 'ongs pa na ma 'ongs pa'i dngos po 'dor gyi dharmo'pyanāgatādadhvanaḥ pratyutpannamadhvānamāgacchannanāgatabhāvaṃ jahāti abhi.bhā.239kha/806; vijahāti — gangphung po 'di 'dor ya imān skandhān vijahāti ta.pa.142kha/14; apanayati — dor bar bya ba yang 'dor apanetavyaṃ cāpanayati sū.bhā.228ka/139; riñcati — bdag nyid don yang mi 'dor zhing/ /gzhan gyi don yang sgrub par byed// ātmārthaṃ ca na riñcanti parārthaṃ sādhayanti ca sū.a.240ka/153; ujjhati — mi mkhas pas 'dor ro// akauśalyācca ujjhanti su.pa. 35ka/14; utsṛjati ma.vyu.6454; pratinisṛjati ma.vyu.2556; tyajyate — de ni 'dod pa las 'dod chags dang bral bas 'thob la/ tshangs pa'i 'jig rten las 'dod chags dang bral bas 'dor ro// taddhi kāmavairāgyeṇa labhyate brahmalokavairāgyeṇa tyajyate abhi.bhā. 72kha/1152; utsṛjyate ma.vyu.2558; muñcate — gsum pa'i mtshan mor srog 'dor zhing/ /'jig rten pha rol 'gro bar 'gyur// tṛtīye muñcate prāṇāṃ paralokagato bhavet ma.mū.275ka/431 *2. kṣepsyati — tha na sangs rgyas la dmigs pa'i sems kyis me tog gcig nam mkha' la 'dor na buddhamālambya antaśa ekapuṣpamapyākāśe kṣepsyanti śi.sa.166ka/164;
  • saṃ.
  1. tyāgaḥ — smon lam rnams lo ma 'dor ba dang len pa dang chos mthun par rig par bya'o// parṇatyāgādānasādharmyaṃ praṇidhānānāṃ veditavyam sū.bhā.216kha/122; parityāgaḥ — gal te blo las kyi rjes su 'gro ba'i phyir 'dor ba ma yin nam nanu buddhiḥ karmānusāriṇīti parityāgaḥ pra.a.127kha/136; utsargaḥ — tshe 'dor ba la dbang med pa'i phyir āyurutsargāvaśitvāt abhi.sphu.189kha/949; gang lus 'dor ba dang lus yongs su gtong ba dang lus la mi lta ba 'di ni/ de'i sbyin pa'i pha rol tu phyin pa'o// yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānapekṣā, iyamasya dānapāramitā śi.sa.105ka/103; kṣepaḥ — gzhan du na lhas byin gyis bsad pa'i glang po che zhabs kyi mthe bos ra ba dang 'obs bdun 'dor bar yang mi 'gyur ro// devadattahatahastipādāṅguṣṭhasaptaprākāraparikhākṣepaścānyathā na syād abhi.sphu.269kha/1090; nikṣepaḥ — rgyun chad pa'i sdug bsngal te/ ris mthun pa 'dor ba 'chi ba las skye ba gang yin pa dang samucchedaduḥkhaṃ nikāyasabhāganikṣepānmaraṇādyadutpadyate bo.bhū.129kha/167; apagamaḥ — de'i rjes la thob pa'i gnas pas gzhan 'bul zhing gzhan 'dor ba'i phyir tatpṛṣṭhalabdhena ca vihāreṇānyasyopagamāt, anyasyāpagamāt sū.bhā.228ka/139; anāptiḥ — de ni srid 'dod gang phyir yang/ /srog chags bde sdug thob pa dang/ /'dor 'dod 'jug pa de dag ni/ /'dod dang 'jig sred yin par 'dod// sā bhavecchāptyanāptīcchoḥ pravṛttiḥ sukhaduḥkhayoḥ yato'pi prāṇinaḥ kāmavibhavecche ca te mate pra.a.126ka/135; tyajanam — bden pa'i dmigs pa gzhan 'dor ba dang 'jug pa'i phyir ro// (?) satyāntaratyajanakramaṇād abhi.sphu.209ka/982; hānam—de bas na 'dor bar bya ba dang blang bar bya ba gnyis la 'dor ba dang len pa'i mtshan nyid rjes su sgrub pa ni 'grub pa zhes bya'o// tato heyopādeyayorhānopādānalakṣaṇānuṣṭhitiḥ siddhirityucyate nyā.ṭī.39ka/30; utsarjanam—khyab 'jug ma las skyes pa kha na gnas pa'i mchil ma 'dor bar 'dod ma vadanagatakaphotsarjanecchā vaiṣṇavījanyā vi. pra.45ka/4.44; nikṣepaṇam — khur dang khur khyer ba ni kun nas nyon mongs pa'o// khur 'dor ba ni rnam par byang ba'o// bhāro bhārādānaṃ ca saṃkleśaḥ bhāranikṣepaṇaṃ vyavadānam sū.a.239kha/152; niḥsaraṇam — sdug bsngal 'dor 'dod sems yod kyang/ /sdug bsngal nyid la mngon par rgyug/ duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayāḥ bo.a.3ka/1.28; viharaṇam ta.pa.; mocanam — mngal skyes rnams kyi ni sgrib pa dang bcas pa yin te bcu drug phyed phyed thig le 'dor ba'i phyir ro// garbhajānāṃ sāvaraṇāni ṣoḍaśārddhārddhabindumocanatvāt vi.pra.123ka/1, pṛ.21; pratimokṣaṇam — 'dzin pa dang ni 'dor ba dang// grahaṇapratimokṣaṇe abhi.a.5.13; pratisaṃharaṇam — mi bya ba'i sems kyang thob par 'gyur te/ des na 'dor bar 'gyur ro// 'dor ba la goms na rim gyis akaraṇacittañca pratilabhate yena pratisaṃharati pratisaṃharaṇābhyāsataśca krameṇa bo.bhū.76kha/98; apākaraṇam — yul gyi gzhi ni bor na de la dmigs pa 'dor bar rigs so// na hi maule viṣaye'napākṛte tadālambanāpākaraṇaṃ nyāyyam abhi.sphu.168kha/911
  2. nyāsaḥ — rol mo mkhan gyi sgyu rtsal la'ang/ /khyod kyi zhabs kyis 'dor bar mdzad// kāritastvaṃ padanyāsaṃ kuśīlavakalāsvapi śa.bu.112kha/62;

{{#arraymap:'dor ba

|; |@@@ | | }}