'dren pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dren pa
*kri. (varta.; saka.; drang ba bhavi., drangs pa bhūta., drongs vidhau) nayati — sangs rgyas theg pa dman pas mi 'dren to// na hīnayānena nayanti buddhāḥ sa.pu.20ka/31; neti — de dag ma lus pa thur sel gyi rlung gis 'og tu 'dren tat sakalamapānavāyuradho neti vi.pra.238ka/2.43; vahati — shing rta 'dren pa ratho vahati abhi.sphu.285ka/1128; karṣati lo.ko.1275; ākarṣati — thams cad la (shes bya )yod pa rnam par gzhag pa nyid de sgrub pa dang ldan pa'i tshad ma 'dren pa yin no// sarvatra jñeyasattāvyavasthaiva tatsādhanaṃ pramāṇamākarṣati he.bi. 254kha/72; apakarṣayati—de nas lce 'dren te tasmājjihvāmapakarṣayanti śi.sa.46kha/44; nīyate — 'dod pa'i don grub pa 'dis 'dren cing thob par bya'o zhes byas so// nīyate prāpyate vivakṣitārthasiddhiranena iti kṛtvā vā.ṭī.51ka/3; kṛṣyate — 'og nas gong du 'dren to// adhastādūrdhvaṃ kṛṣyate abhi.sphu.292kha/1142; parikṛṣyate — 'jig rten 'di ni sems kyis khrid cing sems kyis 'dren te cittenāyaṃ loko nīyate cittena parikṛṣyate sū.bhā.233ka/144; uddharate lo.ko.1274;
  • saṃ.
  1. nāyakaḥ i. netā — de nas rab dga' yongs rdzogs pa/ /byas shes gdengs can 'dren pa yis// tataḥ praharṣasaṃpūrṇaḥ kṛtajñaḥ phaṇināyakaḥ a.ka.93ka/64.59; pariṇāyakaḥ — 'jig rten 'dren pa med pa las ni thams cad mkhyen pa nyid kyi theg pas 'dren pa skyes par sems apariṇāyakasya (lokasya) sarvajñatāyānapariṇāyakasamutpādasaṃjñī ga.vyū.244kha/327; nāyikā — shes rab kyi pha rol tu phyin pa 'di ni pha rol tu phyin pa drug po 'di dag gi sngon du 'gro ba'o 'dren pa'o rab tu 'dren pa'o// eṣā hi prajñāpāramitā ṣaṇṇāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā a.sā.350kha/198 ii. tathāgatasya nāmaparyāyaḥ — blo gros chen po kha cig ni nga la de bzhin gshegs par shes so/ /la las ni rang byung bar/ de bzhin du la las ni 'dren pa dang rnam par 'dren pa dang kecinmahāmate tathāgatamiti māṃ saṃprajānanti kecitsvayaṃbhuvamiti nāyakaṃ vināyakam la.a.132ka/78; vināyakaḥ — gang gis gang gA'i bye mnyam du/… /'dren pa rab tu mthong ba ni// gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān la.a.148kha/95
  2. ākarṣaṇam — gal te sems 'byung ba dang rngub pa'i 'bras bu yin na de'i tshe rlung 'byin pa dang 'dren pa'i rtsol ba med par yang 'gyur ro// yadi prāṇāpānakāryaṃ caitanyaṃ tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra.a.62ka/70; gsang sngags dag gis 'dren pa ni snang ba na'o// ābhāsanaṃ mantrairākarṣaṇe vi.sū.14kha/16; apasarpaṇam— khab len gyis lcags 'dren pa'i dpe ayaso'yaskāntāpasarpaṇadṛṣṭāntaḥ ta.pa.100ka/649; āvāhanam— bde ba yang ma yin sdug bsngal ba yang ma yin pa'i tshor ba ni bde ba dang sdug bsngal dag gi rgyu yin te/ yang de dag 'dren pa'i phyir ro// aduḥkhāsukhā hi vedanā sukhaduḥkhayoranvayaḥ punastadāvāhanāt sū.bhā.220ka/126; sdug bsngal thams cad zad pa 'dren pa'i phyir sarvaduḥkhakṣayāvāhanāt abhi.sphu.153kha/878
  3. ākṣepaḥ — byed pa 'bras bu 'dren pa ste/ /chos rnams kyi ni skyed byed min// phalākṣepaśca kāritraṃ dharmāṇāṃ janakaṃ na tu ta.sa.65kha/617; ta.sa.59kha/567
  4. karṣaṇam — sa dang byang bu la sogs pa la sen mo dang dbyug pa la sogs pas ri mo 'dren cing 'bri ba la sogs pa bhūmiphalakādiṣu nakhadaṇḍādinā rekhākarṣaṇalekhanādi bo.pa.96ka/61; ri mo 'dren pa lekha(ā)karṣaṇam vi.sū.46ka/58
  5. niṣkarṣaṇam—ma reg pa'i bud shing bskul ba dang bcas pa 'dren pa dang mdag ma spung ba dang 'bru ba dag la'o// aspṛṣṭendhanasamavadhānayuktaniṣkarṣaṇāṅgārasamāvarttananiṣkarṣaṇeṣu vi.sū.41ka/51
  6. parāyaṇam — khyod nithar 'tshal rnams kyi 'dren pa lags// tvaṃ…mumukṣūṇāṃ parāyaṇam śa.bu.98
  7. pūgaḥ — grong ngam grong rdal lam bzo sbyangs kyi gnas sam 'dren pa'i (ma'i ityapi)nang ngam 'khor gyi nang ngam grāme vā, nigame vā, śreṇyāmvā, pūge vā parṣadi vā śrā.bhū.175kha/465
  8. vāhaḥ, parimāṇaviśeṣaḥ — dro Na nyi shu la kum b+haH ste bum pa zhes bya/ bum pa bcu la/ bA ha/ ste 'dren pa/ zhes bya mi. ko.22kha;

{{#arraymap:'dren pa

|; |@@@ | | }}