'dris pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dris pa
*saṃ.
  1. saṃstavaḥ — khyim la 'dris par kulasaṃstave rā.pa.236ka/131; 'dris dang khyim la 'khren pa dang/ /'du 'dzir gyur pa'i gnas dang ni/…bcu po 'di ni rnam spangs na/ /sa lnga pa ni yang dag 'thob// saṃstavaṃ kulamātsaryaṃ sthānaṃ saṅgaṇikāvaham …vivarjayan samāpnoti daśaitān pañcamī bhuvam abhi.a.1.56; bo.bhū.20kha/25; paricayaḥ — byang chub sems dpa'rab tu byung ba la 'dris par byas pa kṛtapravrajyāparicayastu bodhisattvaḥ jā.mā.3kha/2; tha snyad ni 'dris pa ste/ nyams su myong ba zhes bya ba'i tha tshig go/ saṃstavaḥ paricayaḥ, anubhava iti yāvat ta.pa.107ka/664
  2. = 'dris pa nyid sātmyam — dge dang mi dge'i las rnams goms byas na/ /mi rnams la ni 'dris pa nyid du 'gyur// abhyāsayogāddhi śubhāśubhāni karmāṇi sātmyeva bhavanti puṃsām jā.mā.86kha/99;

{{#arraymap:'dris pa

|; |@@@ | | }}