'dud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dud pa
kri. (varta.; btud pa bhavi., bhūta.; thud vidhau) avanamati — sems can thams cad la 'dud sarvasattvānāṃ cāvanamati śi.sa.151ka/146; praṇamati gang zhig bdag nyid la 'dud pa/ /de yis ji ltar srung byed 'gyur// te kurvanti kathaṃ rakṣāṃ māmeva praṇamanti ye a.ka.174ka/78.13; namaste — mchog sbyin rdo rje mchog khyod 'dud ces pa la sogs pas bstod pa byas te stutiṃ kṛtvā ‘namaste varadavajrāgra’ ityādinā vi.pra.68kha/4. 123; namasyati — khyod la sems can gang 'dud pa// ye tvāṃ sattvā namasyanti śa.bu.116ka/149; namo'stu — rig pa'i rgyal po khyod la 'dud// vidyārāja namo'stu te sa.du. 237/236;
  • saṃ.
  1. natiḥ — bla ma la 'dud gurunatiḥ a.ka.27ka/53.1; avanatiḥ — rnam pa kun du nyon mongs pa'i/ /dgra la mdud ('dud )par mi bya 'o// na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām bo.a.9kha/4.44; sannatiḥ — dga' bo'i dbang po nyer zhi dang/ /nga rgyal khengs pa 'dud pa dang// indriyopaśamo nande mānastabdhe ca sannatiḥ śa.bu.115ka/125
  2. = 'dud pa'i las sāmīcīkarma — kha ton bya ba dang bla ma rnams la 'dud pa dang svādhyāyaḥ gurūṇāṃ sāmīcīkarma śrā.bhū.16kha/39; sāmīcī ma.vyu.1768;

{{#arraymap:'dud pa

|; |@@@ | | }}