'dug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dug
# kri. (avi.; aka.) i. (varta.) tiṣṭhati — de nyid du ni bdud rtsi 'thung zhing 'dug/ tatraiva tiṣṭhantyamṛtaṃ pibantaḥ a.ka.192kha/22.4; pratiṣṭhati — klu'i bu skye ba sna tshogs pa de ni phyogs 'di kho na nyid na 'dug go/ asau janmacitro nāgapota etasmin deśe pratiṣṭhati vi.va.204kha/1.78; sīdati — tshong pa dbul po'i srang bzhin du/ /stong par khyim na gang 'dug pa// tuleva kṣīṇā vaṇijaḥ śūnyāḥ sīdanti yadgṛhe a.ka.9kha/50. 92; niṣīdati — de 'ong ngam 'gro'am 'greng ngam 'dug gam nyal yang sā āgacchati gacchati tiṣṭhati niṣīdati śayyāṃ ca kalpayati śi.sa.89kha/89; spre'u des kyangskyil mo krung bcas shing 'dug go/ so'pi markaṭaḥ… paryaṅkena niṣīdati vi.va.123kha/1.12; sanniviśati — khri'am khri'u'am rtswa bting ba'i steng du'dug pa'am 'dug par byed pa mañce vā pīṭhe vā tṛṇasaṃstaraṇe vā sanniviśati vā sanniṣīdati vā śrā.bhū.47ka/118; upaviśati — rgyal po chen po ji ltar stan bting ba la bzhugs shiggal te 'dug na gnyi ga yang 'dug par bya'o// niṣīda mahārāja yathāprajñapta āsane sacedupaviśati, dvābhyāmapyupaveṣṭavyam śi.sa.110ka/109; viharati — de yang de nanags khrod cig na rten cing 'dug go/ sa ca tatra… anyataradvanaṣaṇḍamupaniśritya viharati a.śa.252ka/231; krāmati — nam mkha' la yang skyil mo krung bcas nas 'dug ste/ dper na 'dab chags bya bzhin no// ākāśe paryaṅkeṇa krāmati, tadyathā śakuniḥ pakṣī abhi.sphu.232ka/1019; saṃtiṣṭhate — 'jigs skrag sems can rnams la ni/ /rtag tu de yi mdun na 'dug/ bhayārditānāṃ sattvānāṃ saṃtiṣṭhante'grataḥ sadā śi.sa.175kha/173; avatiṣṭhate — mdun du skyil mo krung bcas nas 'dug go/ purastātparyaṅkaṃ baddhvāvatiṣṭhate vi.va.124ka/1.12; 'chag pa dang 'dug pa dang nyal ba dag gi tshe yang rtag tu legs par bsrung ba lhur byed cing 'dug go/ nityameva kramasthānaśayyāsu saṃrakṣaṇaparo'vatiṣṭhate a.śa.141kha/131; pratiṣṭhate — gang na sha sbrang dang sbrang bu mchu rings la sogs pa yod pa der lus bor te 'dug yatra daṃśamaśakāstatrotsṛṣṭakāyaḥ pratiṣṭhate a.śa.94ka/84; vartate — gang la le lo lhag cing shas che la rgod pa ni bag la zha bar 'dug pa de ni zhum pa yin la yatra kausīdyamadhikam auddhatyaṃ tu nyagbhāvena vartate, lallīnam abhi.sphu.248kha/1052 ii. (bhavi.) vartiṣyati—bu mo gal te rgyu yang dag par blangs te 'dug na ni khyod kyang bcom ldan 'das ci 'dra ba de lta bur 'gyur ro// dārike yadi hetuṃ samādāya vartiṣyasi, tvamapyevaṃvidhā bhaviṣyasi yādṛśo bhagavān a.śa.5kha/4 iii. (bhūta.) asthāt — phyogs gcig tu 'dug go/ ekānte'sthāt abhi.sphu.136kha/847; vi.va.146kha/1.34; nyasīdat ma.vyu.6280; nyaṣīdat ma.vyu.6280; upaviveśa ma.vyu.6618 iv. (vidhau) = 'dug cig vasatu — mu khyud khyod 'di nyid du 'dug la dga' bar spyod cig vasa nime ramasva nime ihaiva vi.va.197kha/1.70
  1. = 'dug pa/

{{#arraymap:'dug

|; |@@@ | | }}