'dun khang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dun khang
upasthānaśālā — 'dun khang du gshegs te/ dge slong gi dge 'dun gyi gung la gdan bshams pa la bzhugs so// upasthānaśālāṃ praviśya purastādbhikṣusaṅghasya prajñapta evāsane niṣaṇṇaḥ a.śa.106kha/96; abhi.sphu.256ka/1066; saṃsthāgāram — ji tsam na 'dun khang zhig na dge bsnyen lnga brgya bya ba 'ga' zhig gi phyir lhags shing 'dus par gyur pa dang yāvadanyatamasminsaṃsthāgāre pañcopāsakaśatāni saṃniṣaṇṇāni saṃnipatitāni kenacideva karaṇīyena vi.va.153kha/1.42; bu mo thams cad kyang 'dun khang du shog shig sarvadārikābhiḥ saṃsthāgāre sannipatitavyam la.vi.73ka/99; mapraḍapaḥ — dper na nam mkha' ni khang pa'i gnas na mi mngon te/…'dun khang rtib la nam mkha' gyis tadyathā—ākāśaṃ maṇḍapāvasthāne na lakṣyate…ākāśaṃ kuru maṇḍapaṃ pātaya abhi.sphu.187ka/944; vāṭaḥ — mchod sbyin gyi 'dun khang du song nas zas 'dod pa rnams la ni zas sbyin par byed do// yajñavāṭaṃ praviśya annamannārthibhyaḥ prayacchati a.śa.94ka/84; sabhā mi.ko.140ka; dra. 'dun sa/

{{#arraymap:'dun khang

|; |@@@ | | }}