'dus pa'i nad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dus pa'i nad
sannipātaḥ, rogabhedaḥ — de dag la 'di mi 'byung ste/ /'dus pa'i nad kyi gnas skabs bzhin// na syādāsāmiyaṃ vṛttiḥ sannipātadaśāsviva ta.sa.71ka/665; sānnipātikaḥ vyādhiḥ — 'dus pa'i nad kyis sdug bsngal ba'i lus la bzhag na'ang de'i 'dus pa'i nad de'ang tshar gcod sānnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta, tasya tamapi sānnipātikaṃ vyādhiṃ nigṛhṇīyāt a.sā.86kha/49.

{{#arraymap:'dus pa'i nad

|; |@@@ | | }}