'dzag par byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dzag par byed
* kri. āsravati — phra rgyas 'di dag gi rgyud de rnam par shes pa'i rgyud yul rnams la 'dzag par byed cing 'gro bar byed pas na zag pa rnams te āsravanti gacchanti ebhiranuśayairvijñānasantatirviṣayeṣvityāsravāḥ abhi.sphu.130ka/835; pragharati — gang gis mid pa na smad kyi char 'dzag par byed pa dang yena vā'bhyavahriyate yadadhobhāgena pragharati śrā.bhū. 83kha/218; sravate — bdud rtsi khu ba'i chos can ni/ /thig le'i gzugs kyis 'dzag par byed// sravate bindurūpeṇa amṛtaṃ śukrarūpiṇam vi.pra.62kha/4.110;
  • saṃ. cūtaḥ, āmravṛkṣaḥ — āmraścūto rasālaḥ a.ko.156kha/2.4. 33; cotati sravati rasamiti cūtaḥ cutir kṣaraṇe a. vi.2.4.33.

{{#arraymap:'dzag par byed

|; |@@@ | | }}