'dzeg

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dzeg
* kri. (varta., bhavi.; avi.; 'dzegs bhūta., vidhau)
  1. ārohati — ri yi dbang phyug la 'dzeg brgya byin gnas ni kun tu mnan nas mngon par 'jug// ārohanti girīśvarānabhisarantyākramya śakrālayam a.ka.4ka/50.32; adhirohati — shA ri kAs rmi lam dubdag ri chen po'i spo la 'dzeg go// śārikayā svapno dṛṣṭaḥ… mahāśailaṃ parvatamadhirohāmi vi.va.14ka/2.84; abhirohati — khang pa brtsegs pa'am/ khri la 'dzeg go// abhirohāmi kūṭāgāraṃ vā paryaṅkaṃ vā abhi.bhā.122ka/431
  2. adhirohet — skas la mi 'dzeg go// na… niḥśrayaṇīmadhirohet vi.sū.5kha/5;

{{#arraymap:'dzeg

|; |@@@ | | }}