'dzem pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dzem pa med pa
* vi. nirvyapatrapaḥ, o pā — snying rje med cing kyi hud 'dzem pa med/ /rgyal po'i blo ni phyi tshe mi sems shing// ghṛṇāvimuktā bata nirvyapatrapā nṛpasya buddhiḥ paralokanirvyathā jā.mā.181kha/210; niḥśaṅkaḥ — 'jig rten pas smad pa la'ang 'dzem pa med par bya bar mi rigs so// naiva khalu lokāpavādaniḥśaṅkena bhavitavyam jā.mā.77kha/89; adhṛṣṭaḥ — syādadhṛṣṭe tu śālīnaḥ a.ko.207kha/3.1.26;
  • saṃ.
  1. ahrīkāḥ, digambarāḥ — de nyid kyis ni 'dzem med pa/ /mun sprul gang ci'ang rung smra ba/ /de dag kyang ni bsal ba yin// etenaiva yadahrīkāḥ kimapyaślīlamākulam pralapanti pratikṣiptaṃ tadapi pra.vā.101kha/3.181; = ngo tsha med pa/
  2. = 'dzem pa med pa nyid niḥsādhvasatā — de bas na nga la rab tu byams pas chos kyi gegs la 'dzem pa med pa 'di thong zhig tadalamasmadatisnehāddharmavighnaniḥsādhvasatayā jā.mā.42ka/49.

{{#arraymap:'dzem pa med pa

|; |@@@ | | }}